Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३९८ रामायणअध्यात्मविचार ।
है, अरु आप तो चैतन्य सर्वके निकटवर्त्ती अरु सर्वसे उदासीन
इनतीनों लक्षणयुक्त होनेसे सर्वके साक्षीहौ आपको न किसीसे
राग है न द्वेषहै यह जीव जो सुख दुःख पावतेहैं सो अपने किये
शुभाशुभ कर्मानुसार आपकीसत्ताके आश्रय भोगतेहैं, अतएव
आप शुभाशुभ कर्मसे असंगहौ अरु सर्वके प्रकाशक साक्षीहुए
सर्वको समहौ 'जैसे सूर्य सर्व ओर से सर्व कोही सीधाहै तैसे,
अरु आप आकाशादि सर्वसे बड़े होने से ब्रह्म हौ अरु जिस
करके ब्रह्महौ तिसही करके विनाशरहित अविनाशी हौ, अरु
जिस करके अविनाशी हौ तिसही करके अनेक रूप हुए हुए भी
एकरस हौ 'जैसे मृत्तिका वा सुवर्णादि अपने बिषे घट शरा-
वादि वा कटककुण्डलादि अनेक नामरूप को धारतेसन्ते भी
आप अपने मृत्तिका सुवर्णादिपने को न त्यागके अपने स्वरूप
में ज्योंके त्योंहीं रहते हैं, तैसे हे भगवन् !। "सदेवसोम्येदम-
ग्रआसीदेकमेवाद्वितीयम्" । "एतस्माद्वा एतस्मादात्मनः आ-
काशःसंभूतः" । "आत्मावा इदमेक एवाग्र आसीत्" । इत्यादि
अनेकश्रुतियों के प्रमाण से समस्त जगत्का कारण जो आप
सो अनेकरूप जगदाकार होतसन्तेभी अपने स्वरूपमें आप
ज्योंके त्यों निर्विकार एकरस हौ कदापि अन्यथा होते नहीं,
अरु मृत्तिका सुवर्णादिकों में घट शरावादि वा कटक कुण्ड-
लादि यावत् कार्य हैं तावत् सर्वकेवल । "वाचारम्भणंविका
रोनामधेयम्" । कहनेमात्र को ही हैं, अरु तिन वाचारम्भणमात्र
घटादिकों बिषे । "मृत्तिकेत्येवसत्यम्" । एक मृत्तिकाही सत्यहै,
तैसेही सत्यस्वरूप आपमें समस्त जगत् वाचारम्भण (कहने)
मात्रही है, अरु तिस वाचारम्भणमात्र जगत् बिषे 'घट में
मृत्तिकावत्, सत्यरूप आप हौ, ताते आप कालत्रय अवाध्य
एकरस सत्यरूप हौ, सो पुनः कैसे हौ । "एषोऽकलोऽमृतो
भवति" । इत्यादि प्रमाण से प्राणादि कला रहित केवल नि-
ष्कल हौ, अरु । "केवलोनिर्गुणश्च" । इत्यादिप्रमाणसे सर्व

398 rāmāyaṇaadhyātmavicāra |
hai, aru āpa to caitanya sarvake nikaṭavarttī aru sarvase udāsīna
inatīnoṃ lakṣaṇayukta honese sarvake sākṣīhau āpako na kisīse
rāga hai na dveṣahai yaha jīva jo sukha duḥkha pāvatehaiṃ so apane kiye
śubhāśubha karmānusāra āpakīsattāke āśraya bhogatehaiṃ, ataeva
āpa śubhāśubha karmase asaṃgahau aru sarvake prakāśaka sākṣīhue
sarvako samahau 'jaise sūrya sarva ora se sarva kohī sīdhāhai taise,
aru āpa ākāśādi sarvase baड़e hone se brahma hau aru jisa
karake brahmahau tisahī karake vināśarahita avināśī hau, aru
jisa karake avināśī hau tisahī karake aneka rūpa hue hue bhī
ekarasa hau 'jaise mṛttikā vā suvarṇādi apane biṣe ghaṭa śarā-
vādi vā kaṭakakuṇḍalādi aneka nāmarūpa ko dhāratesante bhī
āpa apane mṛttikā suvarṇādipane ko na tyāgake apane svarūpa
meṃ jyoṃke tyoṃhīṃ rahate haiṃ, taise he bhagavan !| "sadevasomyedama-
graāsīdekamevādvitīyam" | "etasmādvā etasmādātmanaḥ ā-
kāśaḥsaṃbhūtaḥ" | "ātmāvā idameka evāgra āsīt" | ityādi
anekaśrutiyoṃ ke pramāṇa se samasta jagatkā kāraṇa jo āpa
so anekarūpa jagadākāra hotasantebhī apane svarūpameṃ āpa
jyoṃke tyoṃ nirvikāra ekarasa hau kadāpi anyathā hote nahīṃ,
aru mṛttikā suvarṇādikoṃ meṃ ghaṭa śarāvādi vā kaṭaka kuṇḍa-
lādi yāvat kārya haiṃ tāvat sarvakevala | "vācārambhaṇaṃvikā
ronāmadheyam" | kahanemātra ko hī haiṃ, aru tina vācārambhaṇamātra
ghaṭādikoṃ biṣe | "mṛttiketyevasatyam" | eka mṛttikāhī satyahai,
taisehī satyasvarūpa āpameṃ samasta jagat vācārambhaṇa (kahane)
mātrahī hai, aru tisa vācārambhaṇamātra jagat biṣe 'ghaṭa meṃ
mṛttikāvat, satyarūpa āpa hau, tāte āpa kālatraya avādhya
ekarasa satyarūpa hau, so punaḥ kaise hau | "eṣo 'kalo 'mṛto
bhavati" | ityādi pramāṇa se prāṇādi kalā rahita kevala ni-
ṣkala hau, aru | "kevalonirguṇaśca" | ityādipramāṇase sarva
 
Annotationen