४ रामायण अध्यात्मविचार ।
७ भरतप्रति सन्त के लक्षणूवर्णन ८ वशिष्ठरामसमागम
९ शिवपार्वतीसंवादान्तरकाकभुशुण्ड्युत्पत्तिगरुड़काकसंवाद
१० गरुड़काकभुशण्डिकेसंवादान्तर कलियुगका वर्णन
११ काकभुशुणिड अरु गरुड़ के संवादान्तर ज्ञानदीपक भक्ति-
मणिवर्णन इस प्रकार इस उत्तरकाण्ड की पूर्त्ति एकादश
प्रकरण करके होगी ।।
२ हे सौम्य ! उक्त एकादशवें प्रकरण में किंचित् श्रुति अरु
भगवद्वाक्यस्मृति इनसे विरुद्ध कथन भासता है, तहां लोमश
ऋषि ऐसे श्रोत्रिय ब्रह्मनिष्ठ आचार्य के वाक्य में जोकि साक्षात्
ब्रह्मप्रापक है; विश्वास न करके आप अपने अज्ञानवश आचार्य
गुरु से जो । "गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवोमहेश्वरः । गुरुःसाक्षा
त्परब्रह्म तस्मै श्रीगुरवे नमः" ।। इत्यादि प्रमाण से साक्षात्
त्रिदेवात्मक ब्रह्मस्वरूप हैं; विवादकर अपनी अनधिकारताके वश
उनके शाप से । "पक्षिणां काकचाण्डालः" । इत्यादि प्रमाण से
पक्षियों में परम चाण्डाल जे काक तिस काककी योनिरूप नी-
चताकी प्राप्तिहुई सोई गुरुसे विवाद करने का फल मिला । अरु ।
'"ज्ञानं ज्ञानवतामहम्" । "तस्यादित्यवज्ज्ञानम्" । "ज्ञानीत्वा
त्मैवमेमतं" । "ज्ञानंलब्ध्वापरांशान्तिमचिरेणाधिगच्छति" ।
"येनेद[?]सर्वं विजानाति तत्केन विजानीयात्" । इत्यादि प्रमाण
शिरोमणि श्रुति स्मृतियों के प्रमाण से सर्वप्रकार अबाध्य सर्वके
भावाभावका प्रकाशक भगवत्स्वरूपज्ञान अरु ज्ञानवान् तिनकी
निन्दा अरु । "तस्यभासासर्वमिदंविभति । "इत्यादि प्रमाणसे जो
सूर्यादि प्रकाशवानोंका भी प्रकाशकज्ञान तिसको दीपक प्रतिपादन
करके तिसका प्राकृतदीपकवत् विषयरूप वायुद्वारा बुझाना क-
हके तिसको तुच्छता, अरु भेद भूक्तिको मणिकि जिसका प्रकाश
मुट्ठीभर धूलिसे वा पाषाणपर घिसने से तिरोधान होताहै, प्रति-
पादन करके विषयादिकोंसे तिसकी अबाध्यता कहीहै, अरु इस
कहने के ध्वन्यर्थ से उसका यह गुह्य आशय प्रतीत होता है
4 rāmāyaṇa adhyātmavicāra |
7 bharataprati santa ke lakṣaṇūvarṇana 8 vaśiṣṭharāmasamāgama
9 śivapārvatīsaṃvādāntarakākabhuśuṇḍyutpattigaruड़kākasaṃvāda
10 garuड़kākabhuśaṇḍikesaṃvādāntara kaliyugakā varṇana
11 kākabhuśuṇiḍa aru garuड़ ke saṃvādāntara jñānadīpaka bhakti-
maṇivarṇana isa prakāra isa uttarakāṇḍa kī pūrtti ekādaśa
prakaraṇa karake hogī ||
2 he saumya ! ukta ekādaśaveṃ prakaraṇa meṃ kiṃcit śruti aru
bhagavadvākyasmṛti inase viruddha kathana bhāsatā hai, tahāṃ lomaśa
ṛṣi aise śrotriya brahmaniṣṭha ācārya ke vākya meṃ joki sākṣāt
brahmaprāpaka hai; viśvāsa na karake āpa apane ajñānavaśa ācārya
guru se jo | "gururbrahmā gururviṣṇurgururdevomaheśvaraḥ | guruḥsākṣā
tparabrahma tasmai śrīgurave namaḥ" || ityādi pramāṇa se sākṣāt
tridevātmaka brahmasvarūpa haiṃ; vivādakara apanī anadhikāratāke vaśa
unake śāpa se | "pakṣiṇāṃ kākacāṇḍālaḥ" | ityādi pramāṇa se
pakṣiyoṃ meṃ parama cāṇḍāla je kāka tisa kākakī yonirūpa nī-
catākī prāptihuī soī guruse vivāda karane kā phala milā | aru |
'"jñānaṃ jñānavatāmaham" | "tasyādityavajjñānam" | "jñānītvā
tmaivamemataṃ" | "jñānaṃlabdhvāparāṃśāntimacireṇādhigacchati" |
"yeneda[?]sarvaṃ vijānāti tatkena vijānīyāt" | ityādi pramāṇa
śiromaṇi śruti smṛtiyoṃ ke pramāṇa se sarvaprakāra abādhya sarvake
bhāvābhāvakā prakāśaka bhagavatsvarūpajñāna aru jñānavān tinakī
nindā aru | "tasyabhāsāsarvamidaṃvibhati | "ityādi pramāṇase jo
sūryādi prakāśavānoṃkā bhī prakāśakajñāna tisako dīpaka pratipādana
karake tisakā prākṛtadīpakavat viṣayarūpa vāyudvārā bujhānā ka-
hake tisako tucchatā, aru bheda bhūktiko maṇiki jisakā prakāśa
muṭṭhībhara dhūlise vā pāṣāṇapara ghisane se tirodhāna hotāhai, prati-
pādana karake viṣayādikoṃse tisakī abādhyatā kahīhai, aru isa
kahane ke dhvanyartha se usakā yaha guhya āśaya pratīta hotā hai
७ भरतप्रति सन्त के लक्षणूवर्णन ८ वशिष्ठरामसमागम
९ शिवपार्वतीसंवादान्तरकाकभुशुण्ड्युत्पत्तिगरुड़काकसंवाद
१० गरुड़काकभुशण्डिकेसंवादान्तर कलियुगका वर्णन
११ काकभुशुणिड अरु गरुड़ के संवादान्तर ज्ञानदीपक भक्ति-
मणिवर्णन इस प्रकार इस उत्तरकाण्ड की पूर्त्ति एकादश
प्रकरण करके होगी ।।
२ हे सौम्य ! उक्त एकादशवें प्रकरण में किंचित् श्रुति अरु
भगवद्वाक्यस्मृति इनसे विरुद्ध कथन भासता है, तहां लोमश
ऋषि ऐसे श्रोत्रिय ब्रह्मनिष्ठ आचार्य के वाक्य में जोकि साक्षात्
ब्रह्मप्रापक है; विश्वास न करके आप अपने अज्ञानवश आचार्य
गुरु से जो । "गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवोमहेश्वरः । गुरुःसाक्षा
त्परब्रह्म तस्मै श्रीगुरवे नमः" ।। इत्यादि प्रमाण से साक्षात्
त्रिदेवात्मक ब्रह्मस्वरूप हैं; विवादकर अपनी अनधिकारताके वश
उनके शाप से । "पक्षिणां काकचाण्डालः" । इत्यादि प्रमाण से
पक्षियों में परम चाण्डाल जे काक तिस काककी योनिरूप नी-
चताकी प्राप्तिहुई सोई गुरुसे विवाद करने का फल मिला । अरु ।
'"ज्ञानं ज्ञानवतामहम्" । "तस्यादित्यवज्ज्ञानम्" । "ज्ञानीत्वा
त्मैवमेमतं" । "ज्ञानंलब्ध्वापरांशान्तिमचिरेणाधिगच्छति" ।
"येनेद[?]सर्वं विजानाति तत्केन विजानीयात्" । इत्यादि प्रमाण
शिरोमणि श्रुति स्मृतियों के प्रमाण से सर्वप्रकार अबाध्य सर्वके
भावाभावका प्रकाशक भगवत्स्वरूपज्ञान अरु ज्ञानवान् तिनकी
निन्दा अरु । "तस्यभासासर्वमिदंविभति । "इत्यादि प्रमाणसे जो
सूर्यादि प्रकाशवानोंका भी प्रकाशकज्ञान तिसको दीपक प्रतिपादन
करके तिसका प्राकृतदीपकवत् विषयरूप वायुद्वारा बुझाना क-
हके तिसको तुच्छता, अरु भेद भूक्तिको मणिकि जिसका प्रकाश
मुट्ठीभर धूलिसे वा पाषाणपर घिसने से तिरोधान होताहै, प्रति-
पादन करके विषयादिकोंसे तिसकी अबाध्यता कहीहै, अरु इस
कहने के ध्वन्यर्थ से उसका यह गुह्य आशय प्रतीत होता है
4 rāmāyaṇa adhyātmavicāra |
7 bharataprati santa ke lakṣaṇūvarṇana 8 vaśiṣṭharāmasamāgama
9 śivapārvatīsaṃvādāntarakākabhuśuṇḍyutpattigaruड़kākasaṃvāda
10 garuड़kākabhuśaṇḍikesaṃvādāntara kaliyugakā varṇana
11 kākabhuśuṇiḍa aru garuड़ ke saṃvādāntara jñānadīpaka bhakti-
maṇivarṇana isa prakāra isa uttarakāṇḍa kī pūrtti ekādaśa
prakaraṇa karake hogī ||
2 he saumya ! ukta ekādaśaveṃ prakaraṇa meṃ kiṃcit śruti aru
bhagavadvākyasmṛti inase viruddha kathana bhāsatā hai, tahāṃ lomaśa
ṛṣi aise śrotriya brahmaniṣṭha ācārya ke vākya meṃ joki sākṣāt
brahmaprāpaka hai; viśvāsa na karake āpa apane ajñānavaśa ācārya
guru se jo | "gururbrahmā gururviṣṇurgururdevomaheśvaraḥ | guruḥsākṣā
tparabrahma tasmai śrīgurave namaḥ" || ityādi pramāṇa se sākṣāt
tridevātmaka brahmasvarūpa haiṃ; vivādakara apanī anadhikāratāke vaśa
unake śāpa se | "pakṣiṇāṃ kākacāṇḍālaḥ" | ityādi pramāṇa se
pakṣiyoṃ meṃ parama cāṇḍāla je kāka tisa kākakī yonirūpa nī-
catākī prāptihuī soī guruse vivāda karane kā phala milā | aru |
'"jñānaṃ jñānavatāmaham" | "tasyādityavajjñānam" | "jñānītvā
tmaivamemataṃ" | "jñānaṃlabdhvāparāṃśāntimacireṇādhigacchati" |
"yeneda[?]sarvaṃ vijānāti tatkena vijānīyāt" | ityādi pramāṇa
śiromaṇi śruti smṛtiyoṃ ke pramāṇa se sarvaprakāra abādhya sarvake
bhāvābhāvakā prakāśaka bhagavatsvarūpajñāna aru jñānavān tinakī
nindā aru | "tasyabhāsāsarvamidaṃvibhati | "ityādi pramāṇase jo
sūryādi prakāśavānoṃkā bhī prakāśakajñāna tisako dīpaka pratipādana
karake tisakā prākṛtadīpakavat viṣayarūpa vāyudvārā bujhānā ka-
hake tisako tucchatā, aru bheda bhūktiko maṇiki jisakā prakāśa
muṭṭhībhara dhūlise vā pāṣāṇapara ghisane se tirodhāna hotāhai, prati-
pādana karake viṣayādikoṃse tisakī abādhyatā kahīhai, aru isa
kahane ke dhvanyartha se usakā yaha guhya āśaya pratīta hotā hai