Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.41412#0111
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
उत्तरकाण्ड । १०५
आत्मानन्दवृत्तिजन्य आनन्द नहीं, उस जीवन्मुक्त अवस्था में आ-
वरण से रहित शुद्ध अन्तःकरण की सामास ब्रह्माकारवृत्तिविशिष्ट
चैतन्य जब अपने आप शुद्ध आनन्दघन चैतन्य का अभेदता से
अनुभव करता है तब उसको अपना आप परमानन्द भासता है
तिसको वृत्तिजन्य आनन्द कहते हैं परन्तु वो आनन्दवृत्ति के साथ
उपजता नहीं, हे प्रियदर्शन ! जैसे किसी मन्द दृष्टिवाले को, जो
एकरस प्रकाशवान् सूर्य सो हततेजवान् भासे है अरु जब ओ-
षधादि करके उस पुरुषकी दृष्टि स्वच्छ निर्मल होती है तब उसको
परमतेजस्वी सूर्यका प्रकाश ज्यों का त्यों दृष्ट आवता है तब वो
अपनी पूर्वकी मन्ददृष्टि की अपेक्षा से कहता है कि अब यहसूर्य
विशेष प्रकाशवान् है, परन्तु सूर्यका मन्दप्रकाश अरु तीव्रप्रकाश
जो उसको भासता है सो उस पुरुष का मन्द अरु तीव्र दृष्टिरूप
उपाधि के सम्बन्ध से भासता है कुछ वास्तव से तो नहीं वास्तव
स्वरूप करके तो सूर्य का प्रकाश मन्दता तीव्रता से रहित सदा
एकरस प्रकाशता है, उस पुरुष की दृष्टि मन्द होती है तब सूर्य का
प्रकाश मन्द अरु जब तीव्र होती है तब तीव्र दृष्ट आवता है अरु
जब उसकी दृष्टि शुद्ध होती है तब उसको मन्दता तीव्रता से
रहित सूर्य का प्रकाश ज्यों का त्यों शुद्ध दृष्टआवता है, परन्तु
उस पुरुष की दृष्टिमन्द अरु तीव्र होने के साथ सूर्य के प्रकाश में
मन्दता अरु तीव्रता उपजती नहीं, सूर्य का प्रकाश तो मन्दता
तीव्रता वृद्धि क्षयवर्जित सदा एकरस है । हे सौम्य ! तैसेही 'सत्,
चित्, आनन्द, अद्वय, इन असाधारणस्वरूप लक्षणवान् आत्मा
सदा एकरस आनन्दघन है सो आत्मा सर्वका अपना आप होत
सन्ते भी मलिन अशुद्ध अन्तःकरणवाले को ज्योंका त्यों एक
आनन्दघन न भासके दुःखरूप अनेक भासे है, अरु जब शम,
दम, विवेक, वैराग्यादि साधन करके उसका अन्तःकरण शुद्ध
निर्मल होता है तब उसको आत्मा विशेष आनन्दमय भासताहै
अरु कहता है कि आत्मा तो विशेष आनन्दस्वरूप है, परन्तु उस
१४

uttarakāṇḍa | 105
ātmānandavṛttijanya ānanda nahīṃ, usa jīvanmukta avasthā meṃ ā-
varaṇa se rahita śuddha antaḥkaraṇa kī sāmāsa brahmākāravṛttiviśiṣṭa
caitanya jaba apane āpa śuddha ānandaghana caitanya kā abhedatā se
anubhava karatā hai taba usako apanā āpa paramānanda bhāsatā hai
tisako vṛttijanya ānanda kahate haiṃ parantu vo ānandavṛtti ke sātha
upajatā nahīṃ, he priyadarśana ! jaise kisī manda dṛṣṭivāle ko, jo
ekarasa prakāśavān sūrya so hatatejavān bhāse hai aru jaba o-
ṣadhādi karake usa puruṣakī dṛṣṭi svaccha nirmala hotī hai taba usako
paramatejasvī sūryakā prakāśa jyoṃ kā tyoṃ dṛṣṭa āvatā hai taba vo
apanī pūrvakī mandadṛṣṭi kī apekṣā se kahatā hai ki aba yahasūrya
viśeṣa prakāśavān hai, parantu sūryakā mandaprakāśa aru tīvraprakāśa
jo usako bhāsatā hai so usa puruṣa kā manda aru tīvra dṛṣṭirūpa
upādhi ke sambandha se bhāsatā hai kucha vāstava se to nahīṃ vāstava
svarūpa karake to sūrya kā prakāśa mandatā tīvratā se rahita sadā
ekarasa prakāśatā hai, usa puruṣa kī dṛṣṭi manda hotī hai taba sūrya kā
prakāśa manda aru jaba tīvra hotī hai taba tīvra dṛṣṭa āvatā hai aru
jaba usakī dṛṣṭi śuddha hotī hai taba usako mandatā tīvratā se
rahita sūrya kā prakāśa jyoṃ kā tyoṃ śuddha dṛṣṭaāvatā hai, parantu
usa puruṣa kī dṛṣṭimanda aru tīvra hone ke sātha sūrya ke prakāśa meṃ
mandatā aru tīvratā upajatī nahīṃ, sūrya kā prakāśa to mandatā
tīvratā vṛddhi kṣayavarjita sadā ekarasa hai | he saumya ! taisehī 'sat,
cit, ānanda, advaya, ina asādhāraṇasvarūpa lakṣaṇavān ātmā
sadā ekarasa ānandaghana hai so ātmā sarvakā apanā āpa hota
sante bhī malina aśuddha antaḥkaraṇavāle ko jyoṃkā tyoṃ eka
ānandaghana na bhāsake duḥkharūpa aneka bhāse hai, aru jaba śama,
dama, viveka, vairāgyādi sādhana karake usakā antaḥkaraṇa śuddha
nirmala hotā hai taba usako ātmā viśeṣa ānandamaya bhāsatāhai
aru kahatā hai ki ātmā to viśeṣa ānandasvarūpa hai, parantu usa
14
 
Annotationen