Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0011
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०


अ०


घ्नके विना शुद्धिकाम पुरुष अवश्यही श्रवण करैगो १६ हे साधो ! जो लीला करिके कला ब्रह्मरुद्रादि मूर्तियोंको धारण करैहैं तिन परमात्मा नारायणके परमोदार चरित्रोंको नारदादि मुनियों ।
ने गाये हैं वे चरित्र श्रद्धायुक्त हमलोगोंसे कहिये १७ हे धीमन् ! जो ईश्वर आपनी मायासे लीलाओंको धारण करेहैं तिन हरि पाप नशावनहारे भगवान्के अवतारों की शुभकथाओं को आपहम ।
से वर्णन करिये १८ उद्गतहै तम यासों सो उत्तम तथाभूत श्लोक यशजाकों ऐसे नारायण के विक्रमोंमें हमलोग तृप्त नहींहोते जिन विक्रमों को सुनते रसज्ञलोगोंको क्षण प्रतिक्षण स्वादुहै १९ ।
यासों श्रीकृष्णचन्द्रजी के चरित्रोंको कहिये जो मायाकरिके मनुष्यशरीर धारणकस्यो भगवान्षडैश्वर्य्यसम्पन्न सर्वान्तर्यामी केशव राम करिके सहित जौन गोवर्द्धनोद्धरणादिक कर्मकस्यो है
ताकों सम्पूर्ण विस्तारसों वर्णन करिये २० हम यह जो वैष्णवक्षेत्र तामें कलियुगकूं आयो जानिके बड़े यज्ञ करके बैठे हैं कैसे हम हैं हरिकी कथा में कियोहै अवसर जिनने २१ पुरुषनके सत्त्वकों
हिहरेद्धीर्मीन्नवतारकथाःशुभाः ॥ लीलाविदधतःस्वैरमीश्वरस्यात्ममायया १८ वयंतुनवितृप्याम उत्तमश्लोकविक्रमे ।। यच्छृण्वतांरसज्ञानां स्वादुस्वा
दुपदेपदे १९ कृतवान्किलवीर्याणि सहरामेणकेशवः ।। अतिमर्त्यानिभगवान्गूढःकपटमानुषः २० कलिमागतमाज्ञाय क्षेत्रेऽस्मिन्वैष्णवेवयम् ।। आसी
नादीर्घसत्रेण कथायांसक्षणाहरेः २१ त्वंनःसंदर्शितोधात्रादुस्तरंनिस्तितीर्षताम ।। कलिंसत्वहरंपुंसां कर्णधारइवार्णवम २२ ब्रूहियोगेश्वरेकृष्णेब्रह्म
ण्येधर्मवर्मणि ।। स्वांकाष्ठामधुनोपेते धर्मःकंशरणंगतः २३ इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेनैमिषेयोपाख्यानेप्रथमोऽध्यायः ॥ १ ॥
व्यासउवाच ॥ इति संप्रश्नसंहृष्टो विप्राणांरौमहर्षणिः ।। प्रतिपूज्यवचस्तेषां प्रवक्तुमुपचक्रमे १ सूतउवाच ॥। यंप्रव्रजन्तमनुपेतमपेतमकृत्यं द्वैपायनोबिरह
कातरआाजुहाव ।। पुत्रेतितन्मयतयातरवोऽभिनेदुस्तंसर्वभूतहृदयंमुनिमानतोऽस्मि २ यःस्वानुभावमखिलश्रुतिसारमेकमध्यात्मदीपमतितितीर्षतांत
हरिबेवारो तरिबेमें न आवै ऐसो जो कलियुग ताके तरिबेकी इच्छाकरेहैं ऐसे जे हमहैं तिनकूं विधाताने तुम दिखायेहौ जैसे समुद्रकूं तस्यो चाहैं तिनकूं नाव खेवनवारो जैसे मिले है २२ धर्म्म की ।
रक्षा करनवारे ब्रह्मण्य योगीन के ईश्वर श्रीकृष्ण सो अपनी मर्यादाकूं जब प्राप्तभये तब धर्मकौनके शरणगयो सो अब कहौ २३ ॥ इति श्रीभागवते महापुराणे प्रथमोऽध्यायः ॥ १ ॥
( तदेवंप्रथमेऽध्यायेषट्प्रश्नामुनिभिःकृताः ।। द्वितीयेतूत्तरंसृतश्चतुर्णामाहतेष्वथ १ पहलेअध्यायमें मुनिन ने छे प्रश्नहैं ते किये तिन प्रश्ननमें चारनकों उत्तर सूतजी दूसरे अध्यायमें देहि हैं १ ) ।
ब्राह्मणान के या प्रकारके जे प्रश्न तिनकरिकै प्रसन्न ऐसे जे रोमहर्षणके बेटा उग्रश्रवा सो तिनकेवचनोंको सत्कार करिके कहिबेकों आरम्भ करतेभये १ तहां पहिले गुरुदेवकूं नमस्कार करेहैं तीनि
श्लोक करिके जो संन्यासलैके जायहैं और अकेलेहैं कर्ममार्ग करिके शून्यहैं तिनें विरहकरिके कातर ऐसे जे व्यासदेवजी सो हे पुत्र ! ऐसे बुलावतभये ता समय शुकदेवजीके रूप करिके वृक्षजेहैं
ते पिता के स्नेह दूरि करिबेकेलिये उत्तर देतभये सो जो शुकदेवजी तिनें मैं नमस्कार करूंहूं सो सबजीवन के हृदयमें योगबल करिके प्रवेश करे हैं २ शुकदेवजीकी दया दिखाय कहे हैं जो शुकदेव



bhā0pra0
3

a0
1

ghnake vinā śuddhikāma puruṣa avaśyahī śravaṇa karaigo 16 he sādho ! jo līlā karike kalā brahmarudrādi mūrtiyoṃko dhāraṇa karaihaiṃ tina paramātmā nārāyaṇake paramodāra caritroṃko nāradādi muniyoṃ |
ne gāye haiṃ ve caritra śraddhāyukta hamalogoṃse kahiye 17 he dhīman ! jo īśvara āpanī māyāse līlāoṃko dhāraṇa karehaiṃ tina hari pāpa naśāvanahāre bhagavānke avatāroṃ kī śubhakathāoṃ ko āpahama |
se varṇana kariye 18 udgatahai tama yāsoṃ so uttama tathābhūta śloka yaśajākoṃ aise nārāyaṇa ke vikramoṃmeṃ hamaloga tṛpta nahīṃhote jina vikramoṃ ko sunate rasajñalogoṃko kṣaṇa pratikṣaṇa svāduhai 19 |
yāsoṃ śrīkṛṣṇacandrajī ke caritroṃko kahiye jo māyākarike manuṣyaśarīra dhāraṇakasyo bhagavānṣaḍaiśvaryyasampanna sarvāntaryāmī keśava rāma karike sahita jauna govarddhanoddharaṇādika karmakasyo hai
tākoṃ sampūrṇa vistārasoṃ varṇana kariye 20 hama yaha jo vaiṣṇavakṣetra tāmeṃ kaliyugakūṃ āyo jānike baड़e yajña karake baiṭhe haiṃ kaise hama haiṃ harikī kathā meṃ kiyohai avasara jinane 21 puruṣanake sattvakoṃ
hihareddhīrmīnnavatārakathāḥśubhāḥ || līlāvidadhataḥsvairamīśvarasyātmamāyayā 18 vayaṃtunavitṛpyāma uttamaślokavikrame || yacchṛṇvatāṃrasajñānāṃ svādusvā
dupadepade 19 kṛtavānkilavīryāṇi saharāmeṇakeśavaḥ || atimartyānibhagavāngūḍhaḥkapaṭamānuṣaḥ 20 kalimāgatamājñāya kṣetre 'sminvaiṣṇavevayam || āsī
nādīrghasatreṇa kathāyāṃsakṣaṇāhareḥ 21 tvaṃnaḥsaṃdarśitodhātrādustaraṃnistitīrṣatāma || kaliṃsatvaharaṃpuṃsāṃ karṇadhāraïvārṇavama 22 brūhiyogeśvarekṛṣṇebrahma
ṇyedharmavarmaṇi || svāṃkāṣṭhāmadhunopete dharmaḥkaṃśaraṇaṃgataḥ 23 iti śrībhāgavatemahāpurāṇeprathamaskandhenaimiṣeyopākhyāneprathamo 'dhyāyaḥ || 1 ||
vyāsaüvāca || iti saṃpraśnasaṃhṛṣṭo viprāṇāṃraumaharṣaṇiḥ || pratipūjyavacasteṣāṃ pravaktumupacakrame 1 sūtaüvāca ||| yaṃpravrajantamanupetamapetamakṛtyaṃ dvaipāyanobiraha
kātaraāājuhāva || putretitanmayatayātaravo 'bhinedustaṃsarvabhūtahṛdayaṃmunimānato 'smi 2 yaḥsvānubhāvamakhilaśrutisāramekamadhyātmadīpamatititīrṣatāṃta
haribevāro taribemeṃ na āvai aiso jo kaliyuga tāke taribekī icchākarehaiṃ aise je hamahaiṃ tinakūṃ vidhātāne tuma dikhāyehau jaise samudrakūṃ tasyo cāhaiṃ tinakūṃ nāva khevanavāro jaise mile hai 22 dharmma kī |
rakṣā karanavāre brahmaṇya yogīna ke īśvara śrīkṛṣṇa so apanī maryādākūṃ jaba prāptabhaye taba dharmakaunake śaraṇagayo so aba kahau 23 || iti śrībhāgavate mahāpurāṇe prathamo 'dhyāyaḥ || 1 ||
( tadevaṃprathame 'dhyāyeṣaṭpraśnāmunibhiḥkṛtāḥ || dvitīyetūttaraṃsṛtaścaturṇāmāhateṣvatha 1 pahaleadhyāyameṃ munina ne che praśnahaiṃ te kiye tina praśnanameṃ cāranakoṃ uttara sūtajī dūsare adhyāyameṃ dehi haiṃ 1 ) |
brāhmaṇāna ke yā prakārake je praśna tinakarikai prasanna aise je romaharṣaṇake beṭā ugraśravā so tinakevacanoṃko satkāra karike kahibekoṃ ārambha karatebhaye 1 tahāṃ pahile gurudevakūṃ namaskāra karehaiṃ tīni
śloka karike jo saṃnyāsalaike jāyahaiṃ aura akelehaiṃ karmamārga karike śūnyahaiṃ tineṃ virahakarike kātara aise je vyāsadevajī so he putra ! aise bulāvatabhaye tā samaya śukadevajīke rūpa karike vṛkṣajehaiṃ
te pitā ke sneha dūri karibekeliye uttara detabhaye so jo śukadevajī tineṃ maiṃ namaskāra karūṃhūṃ so sabajīvana ke hṛdayameṃ yogabala karike praveśa kare haiṃ 2 śukadevajīkī dayā dikhāya kahe haiṃ jo śukadeva

3
 
Annotationen