Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०प्र०
३०

अ०


(युधिष्ठिरायभीष्मेणसर्वधर्मनिरूपणम् ।। कृष्णस्तुतिश्चमुक्तिश्चनवमेतस्यवर्ण्यते १ नवके अध्यायमें भीष्मजीने युधिष्ठिरकेअर्थ सगरेधर्मनकों निरूपणकियो और श्रीकृष्णकीस्तुतिकीन्हीं भीष्म
जीकी मुक्तिभई यह वर्णन करिये है १) सूतजी कहेहैं ऐसे प्रजा द्रोहतें डरप्यो राजा सो सर्वधर्मनके जानिबेकी इच्छा ताकरिके कुरुक्षेत्रहै ताहि जातभये जहां भीष्म परेहैं १ तासमय सगरे भैया
हैं भीमादिक ते सोनेन करिके भूषित सुन्दर घोड़ा जुते हैं जिनमें ऐसे रथन में बैठि करिके पीछे तें जातभये हे शौनकादिको ! ऐसेही व्यास धौम्यादिक ते जातभये २ हे शौनक ! भगवान्हैं सोऊ
अर्जुन सहित रथमें बैठिके जातभये राजा युधिष्ठिर इन सबन करिके शोभाकूं प्राप्त भयो जैसे यक्षन करिके कुबेर है सो शोभाकूं प्राप्त होय है ३ भूमिमें परे ऐसे जे भीष्मजी तिनें देखिके अ-
नुगन करिके सहित श्रीकृष्ण करिके सहित पांडव हैं ते प्रणाम करतभये कैसे भीष्म परेहैं स्वर्गतें गिर्यो देवता जैसे ४ ता समय ता स्थानमें सगरे ब्रह्मऋषि देवऋषि राजऋषि ते भीष्मजी के
सूतउवाच ॥ इतिभीतः प्रजाद्रोहात्सर्वधर्मविवित्सया ॥ ततोविनशनंप्रागाद्यत्रदेवव्रतोऽपतत् १ तदातेभ्रातरःसर्वेसदश्वैःस्वर्णभूषितैः ।। अन्वग
च्छन्रथैर्विप्राव्यासधौम्यादयस्तथा २ भगवानपिविप्रर्षेरथेनसधनञ्जयः ॥ सतैर्व्यरोचतनृपः कुबेरइवगुह्यकैः ३ दृष्ट्वानिपतितंभूमौदिवश्च्युतमिवाम
रम् ।। प्रणेमुःपाण्डवाभीष्मं सानुगाःसहचक्रिणा ४ तत्रब्रह्मर्षयःसर्वेदेवर्षयश्चसत्तम ।। राजर्षयश्चतत्रासन् द्रष्टुंभरतपुङ्गवम् ५ पर्वतोनारदोधौम्यो
भगवान्बादरायणः ।। बृहदश्वोभरद्वाजः सशिष्योरेणुकासुतः ६ वसिष्ठइन्द्रप्रमदस्त्रितोगृत्समदोऽसितः ॥ कक्षीवान्गौतमोऽत्रिश्चकौशिकोऽथसुदर्श
नः ७ अन्येचमुनयोब्रह्मन्ब्रह्मरातादयोऽमलाः ॥ शिष्यैरुपेताआजग्मुःकश्यपाङ्गिरसादयः ८ तान्समेतान्महाभागानुपलभ्यवसूत्तमः ।। पूजयामा
सधर्मज्ञोदेशकालविभागवित् १ कृष्णञ्चतत्प्रभावज्ञआसीनंजगदीश्वरम् ।। हृदिस्थंपूजयामासमाययोपात्तविग्रहम् १० पाण्डुपुत्रानुपासीनान्प्रश्रय
प्रेमसङ्गतान् ।। अभ्याचष्टानुरागास्रैरन्धीभूतेनचक्षुषा ११ अहोकष्टमहोन्याय्यंयद्यूयंधर्मनन्दनाः ॥ जीवितुंनार्हथक्लिष्टंविप्रधर्माच्युताश्रयाः १२ संस्थिते
देखिबे कूं आवत भये ५ पर्वत नारद धौम्य भगवान् व्यास बृहदश्व भरद्वाज शिष्यन सहित परशुराम ६ वसिष्ठ इन्द्रप्रमद त्रित गृत्समद असित कक्षीवान् गौतम अत्रि कौशिक सुदर्शन ये सब
आवतभये ७ हे शौनक ! और मुनिहैं ते शुकदेवजीतें आदिलैके आवतभये और शिष्यनकरिके सहित कश्यप बृहस्पति इनतें आदि लैके ते आवत भये ८ वसुन में उत्तम जो भीष्म धर्म्म के जा-
ननवारे देशकाल कों विभाग ताहि जाने हैं सो बड़ो है भाग्य जिनकों अपने पास आये ऐसे जे ऋषि तिनें पूजन करतभये ९ जगत् के ईश्वर हृदयमें स्थित मायाकरि धारणकियो है स्वरूप
जिनने अपने आगे बैठे ऐसे जो श्रीकृष्ण तिनें पूजा करतभये कैसे भीष्महैं जो श्रीकृष्णके प्रभावकूं जाने हैं १० अपने पास बैठे विनय स्नेह इन करिके संगत ऐसे जे पांडुके बेटा तिनें बोलत
भये अनुरागके आंसून करिके अंधीभूत नेत्र ता करिके देखतभये ११ हे धर्म्मनन्दन ! बड़ो कष्टहै बड़ो अन्यायहै जो तुम क्लेश जैसे होइ तैसे जीबेकूं नहीं योग्यहौ कैसेहौ ब्राह्मण धर्म्मवान्

३०

bhā0pra0
30

a0
9

(yudhiṣṭhirāyabhīṣmeṇasarvadharmanirūpaṇam || kṛṣṇastutiścamuktiścanavametasyavarṇyate 1 navake adhyāyameṃ bhīṣmajīne yudhiṣṭhirakeartha sagaredharmanakoṃ nirūpaṇakiyo aura śrīkṛṣṇakīstutikīnhīṃ bhīṣma
jīkī muktibhaī yaha varṇana kariye hai 1) sūtajī kahehaiṃ aise prajā drohateṃ ḍarapyo rājā so sarvadharmanake jānibekī icchā tākarike kurukṣetrahai tāhi jātabhaye jahāṃ bhīṣma parehaiṃ 1 tāsamaya sagare bhaiyā
haiṃ bhīmādika te sonena karike bhūṣita sundara ghoड़ā jute haiṃ jinameṃ aise rathana meṃ baiṭhi karike pīche teṃ jātabhaye he śaunakādiko ! aisehī vyāsa dhaumyādika te jātabhaye 2 he śaunaka ! bhagavānhaiṃ soū
arjuna sahita rathameṃ baiṭhike jātabhaye rājā yudhiṣṭhira ina sabana karike śobhākūṃ prāpta bhayo jaise yakṣana karike kubera hai so śobhākūṃ prāpta hoya hai 3 bhūmimeṃ pare aise je bhīṣmajī tineṃ dekhike a-
nugana karike sahita śrīkṛṣṇa karike sahita pāṃḍava haiṃ te praṇāma karatabhaye kaise bhīṣma parehaiṃ svargateṃ giryo devatā jaise 4 tā samaya tā sthānameṃ sagare brahmaṛṣi devaṛṣi rājaṛṣi te bhīṣmajī ke
sūtaüvāca || itibhītaḥ prajādrohātsarvadharmavivitsayā || tatovinaśanaṃprāgādyatradevavrato 'patat 1 tadātebhrātaraḥsarvesadaśvaiḥsvarṇabhūṣitaiḥ || anvaga
cchanrathairviprāvyāsadhaumyādayastathā 2 bhagavānapiviprarṣerathenasadhanañjayaḥ || satairvyarocatanṛpaḥ kuberaïvaguhyakaiḥ 3 dṛṣṭvānipatitaṃbhūmaudivaścyutamivāma
ram || praṇemuḥpāṇḍavābhīṣmaṃ sānugāḥsahacakriṇā 4 tatrabrahmarṣayaḥsarvedevarṣayaścasattama || rājarṣayaścatatrāsan draṣṭuṃbharatapuṅgavam 5 parvatonāradodhaumyo
bhagavānbādarāyaṇaḥ || bṛhadaśvobharadvājaḥ saśiṣyoreṇukāsutaḥ 6 vasiṣṭhaïndrapramadastritogṛtsamado 'sitaḥ || kakṣīvāngautamo 'triścakauśiko 'thasudarśa
naḥ 7 anyecamunayobrahmanbrahmarātādayo 'malāḥ || śiṣyairupetāājagmuḥkaśyapāṅgirasādayaḥ 8 tānsametānmahābhāgānupalabhyavasūttamaḥ || pūjayāmā
sadharmajñodeśakālavibhāgavit 1 kṛṣṇañcatatprabhāvajñaāsīnaṃjagadīśvaram || hṛdisthaṃpūjayāmāsamāyayopāttavigraham 10 pāṇḍuputrānupāsīnānpraśraya
premasaṅgatān || abhyācaṣṭānurāgāsrairandhībhūtenacakṣuṣā 11 ahokaṣṭamahonyāyyaṃyadyūyaṃdharmanandanāḥ || jīvituṃnārhathakliṣṭaṃvipradharmācyutāśrayāḥ 12 saṃsthite
dekhibe kūṃ āvata bhaye 5 parvata nārada dhaumya bhagavān vyāsa bṛhadaśva bharadvāja śiṣyana sahita paraśurāma 6 vasiṣṭha indrapramada trita gṛtsamada asita kakṣīvān gautama atri kauśika sudarśana ye saba
āvatabhaye 7 he śaunaka ! aura munihaiṃ te śukadevajīteṃ ādilaike āvatabhaye aura śiṣyanakarike sahita kaśyapa bṛhaspati inateṃ ādi laike te āvata bhaye 8 vasuna meṃ uttama jo bhīṣma dharmma ke jā-
nanavāre deśakāla koṃ vibhāga tāhi jāne haiṃ so baड़o hai bhāgya jinakoṃ apane pāsa āye aise je ṛṣi tineṃ pūjana karatabhaye 9 jagat ke īśvara hṛdayameṃ sthita māyākari dhāraṇakiyo hai svarūpa
jinane apane āge baiṭhe aise jo śrīkṛṣṇa tineṃ pūjā karatabhaye kaise bhīṣmahaiṃ jo śrīkṛṣṇake prabhāvakūṃ jāne haiṃ 10 apane pāsa baiṭhe vinaya sneha ina karike saṃgata aise je pāṃḍuke beṭā tineṃ bolata
bhaye anurāgake āṃsūna karike aṃdhībhūta netra tā karike dekhatabhaye 11 he dharmmanandana ! baड़o kaṣṭahai baड़o anyāyahai jo tuma kleśa jaise hoi taise jībekūṃ nahīṃ yogyahau kaisehau brāhmaṇa dharmmavān

30
 
Annotationen