Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0018
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१२ चाणक्यनीतिः ।
मूर्खायत्रनपूज्यन्ते धान्यंयत्रसुसञ्चितम् ।।
दाम्पत्यकलहोनास्ति तत्रश्रीःस्वयमागता २१
जहांमूर्खनहींपूजेजाते जहां अन्नसञ्चितरहताहै और जहांस्त्री
पुरुषमेंकलहनहींहोता वहांआपहीलक्ष्मीविराजमानरहतीहै २१ ।।
इति वृद्धचाणक्येतृतीयोऽध्यायः ।। ३ ।।
आयुःकर्मचवित्तञ्च विद्यानिधनमेवच ।।
पञ्चैतानिहिसृज्यन्ते गर्भस्थस्यैवदेहिनः १
यह निश्चयहै कि आयुर्दाय कर्म धन विद्या और मरण ये पांचों
जब जीव गर्भही में रहता है लिखदिये जाते हैं १ ।।
साधुभ्यस्तेनिवर्तन्ते पुत्रमित्राणिबान्धवाः ।।
येचतैः सहगंतारस्तद्धर्मात्सुकृतंकुलम् २
पुत्र मित्र बन्धु ये साधुजनोंसे निवृत्त होजातेहैं और जो उनका
संग करते हैं उनके पुण्यसे उनका कुल सुकृती होजाता है २ ।।
दर्शनध्यानसंस्पर्शैर्मत्सीकूर्मीचपक्षिणी ।।
शिशुम्पालयतेनित्यं तथासज्जनसंगतिः ३
मछली कछुई और पक्षी ये दर्शन ध्यान और स्पर्श से जैसे
बच्चोंको सर्वदा पालती हैं वैसेही सज्जनों की संगति ३ ।।
यावत्स्वस्थोह्ययंदेहो यावन्मृत्युश्चदूरतः ।।
तावदात्महितंकुर्यात् पाणान्तेकिंकरिष्यति ४
जबलौं देहनीरोगहै और जबलगमृत्युदूरहै तत्पर्यत अपनाहित
पुण्यादिकरनाउचितहै प्राणके अन्तहोजानेपर कोई क्याकरेगा ४।।
कामधेनुगुणाविद्या ह्यकालेफलदायिनी ।।
पवासेमातृसदृशी विद्यागुप्तंधनंस्मृतम् ५
विद्या में कामधेनुके समान गुणहैं इसकारण कि अकालमें भी
फलदेतीहै विदेशमें माताके समानहै विद्या को गुप्तधन कहतेहं ५।।
एकोऽपिगुणवान्पुत्रो निर्गुणैश्चशतैर्वरः ।।

12 cāṇakyanītiḥ |
mūrkhāyatranapūjyante dhānyaṃyatrasusañcitam ||
dāmpatyakalahonāsti tatraśrīḥsvayamāgatā 21
jahāṃmūrkhanahīṃpūjejāte jahāṃ annasañcitarahatāhai aura jahāṃstrī
puruṣameṃkalahanahīṃhotā vahāṃāpahīlakṣmīvirājamānarahatīhai 21 ||
iti vṛddhacāṇakyetṛtīyo 'dhyāyaḥ || 3 ||
āyuḥkarmacavittañca vidyānidhanamevaca ||
pañcaitānihisṛjyante garbhasthasyaivadehinaḥ 1
yaha niścayahai ki āyurdāya karma dhana vidyā aura maraṇa ye pāṃcoṃ
jaba jīva garbhahī meṃ rahatā hai likhadiye jāte haiṃ 1 ||
sādhubhyastenivartante putramitrāṇibāndhavāḥ ||
yecataiḥ sahagaṃtārastaddharmātsukṛtaṃkulam 2
putra mitra bandhu ye sādhujanoṃse nivṛtta hojātehaiṃ aura jo unakā
saṃga karate haiṃ unake puṇyase unakā kula sukṛtī hojātā hai 2 ||
darśanadhyānasaṃsparśairmatsīkūrmīcapakṣiṇī ||
śiśumpālayatenityaṃ tathāsajjanasaṃgatiḥ 3
machalī kachuī aura pakṣī ye darśana dhyāna aura sparśa se jaise
baccoṃko sarvadā pālatī haiṃ vaisehī sajjanoṃ kī saṃgati 3 ||
yāvatsvasthohyayaṃdeho yāvanmṛtyuścadūrataḥ ||
tāvadātmahitaṃkuryāt pāṇāntekiṃkariṣyati 4
jabalauṃ dehanīrogahai aura jabalagamṛtyudūrahai tatparyata apanāhita
puṇyādikaranāucitahai prāṇake antahojānepara koī kyākaregā 4||
kāmadhenuguṇāvidyā hyakālephaladāyinī ||
pavāsemātṛsadṛśī vidyāguptaṃdhanaṃsmṛtam 5
vidyā meṃ kāmadhenuke samāna guṇahaiṃ isakāraṇa ki akālameṃ bhī
phaladetīhai videśameṃ mātāke samānahai vidyā ko guptadhana kahatehaṃ 5||
eko 'piguṇavānputro nirguṇaiścaśatairvaraḥ ||
 
Annotationen