Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0021
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चाणक्यनीतिः । १५
किसकाल में क्या करना चाहिये मित्र कौन है यह शोचना
चाहिये इसीभांति देश कौन है इसपर ध्यानदेना चाहिये लाभ
व्यय क्या है यह भी जानना चाहिये इसीभांति किसका मैं हूं
यह देखना चाहिये इसीप्रकारसे मुझमें क्या शक्ति है यह वारंवार
विचारना योग्य है १८ ।।
अग्निर्देवोद्विजातीनां मुनीनांहृदिदैवतम् ।।
प्रतिमास्वल्पबुद्धीनां सर्वत्रसमदर्शिनाम् १९
ब्राह्मण क्षत्रिय वैश्य इनका देवता अग्नि है मुनियोंके हृदय
में देवता रहता है अल्पबुद्धियों को मूर्त्ति और समदर्शियोंको सब
स्थान में देवता है १९ ।।
इति वृद्धचाणक्येचतुर्योऽध्यायः ।।४।।
पतिरेवगुरुःस्त्रीणां सर्वस्याभ्यागतोगुरुः ।।
गुरुरगिनर्द्विजातीनां वर्णानां ब्राह्मणोगुरुः १
स्त्रियोंका गुरु पतिही है अभ्यागत सबका गुरु है ब्राह्मण
क्षत्रिय वैश्यका गुरु अग्निहै और चारों वर्णोंका गुरु ब्राह्मणहै १।।
यथाचतुर्भिःकनकंपरीक्ष्यतेनिधर्षणच्छेदनतापताडनैः।।
तथाचतुर्भिः पुरुषःपरीक्ष्यतेत्यागेनशीलेनगुणेनकर्मणा २
घिसना काटना तपाना पीटना इन चार प्रकारों से जैसे
सोनाकी परीक्षा की जाती है वैसेही दान शील गुण आचार इन
चारों प्रकार से पुरुषकी भी परीक्षा की जाता है २ ।।
तावद्भयेषुभेतव्यं यावद्भयमनागतम् ।।
आगतंतुभयंदृष्ट्वा प्रहर्तव्यमशङ्कया ३
तबतकही भयोंसे डरना चाहिये जबतक भय नहीं आया
और आयेहुये भयको देखकर प्रहार करना उचित है ३ ।।
एकोदरसमुद्भूता एकनक्षत्रजातकाः ।।
नभवन्तिसमाःशीले यथाबदरिकण्टकाः ४

cāṇakyanītiḥ | 15
kisakāla meṃ kyā karanā cāhiye mitra kauna hai yaha śocanā
cāhiye isībhāṃti deśa kauna hai isapara dhyānadenā cāhiye lābha
vyaya kyā hai yaha bhī jānanā cāhiye isībhāṃti kisakā maiṃ hūṃ
yaha dekhanā cāhiye isīprakārase mujhameṃ kyā śakti hai yaha vāraṃvāra
vicāranā yogya hai 18 ||
agnirdevodvijātīnāṃ munīnāṃhṛdidaivatam ||
pratimāsvalpabuddhīnāṃ sarvatrasamadarśinām 19
brāhmaṇa kṣatriya vaiśya inakā devatā agni hai muniyoṃke hṛdaya
meṃ devatā rahatā hai alpabuddhiyoṃ ko mūrtti aura samadarśiyoṃko saba
sthāna meṃ devatā hai 19 ||
iti vṛddhacāṇakyecaturyo 'dhyāyaḥ ||4||
patirevaguruḥstrīṇāṃ sarvasyābhyāgatoguruḥ ||
gururaginardvijātīnāṃ varṇānāṃ brāhmaṇoguruḥ 1
striyoṃkā guru patihī hai abhyāgata sabakā guru hai brāhmaṇa
kṣatriya vaiśyakā guru agnihai aura cāroṃ varṇoṃkā guru brāhmaṇahai 1||
yathācaturbhiḥkanakaṃparīkṣyatenidharṣaṇacchedanatāpatāḍanaiḥ||
tathācaturbhiḥ puruṣaḥparīkṣyatetyāgenaśīlenaguṇenakarmaṇā 2
ghisanā kāṭanā tapānā pīṭanā ina cāra prakāroṃ se jaise
sonākī parīkṣā kī jātī hai vaisehī dāna śīla guṇa ācāra ina
cāroṃ prakāra se puruṣakī bhī parīkṣā kī jātā hai 2 ||
tāvadbhayeṣubhetavyaṃ yāvadbhayamanāgatam ||
āgataṃtubhayaṃdṛṣṭvā prahartavyamaśaṅkayā 3
tabatakahī bhayoṃse ḍaranā cāhiye jabataka bhaya nahīṃ āyā
aura āyehuye bhayako dekhakara prahāra karanā ucita hai 3 ||
ekodarasamudbhūtā ekanakṣatrajātakāḥ ||
nabhavantisamāḥśīle yathābadarikaṇṭakāḥ 4
 
Annotationen