Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0008
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीगणेशाय नमः ।।
चाणक्यनीतिदर्पणः ।।
प्रणम्यशिरसाविष्णुं त्रैलोक्याधिपतिंप्रभुम् ।।
नानाशास्त्रोद्धतंवक्ष्ये राजनीतिसमुच्चयम् १
तीनों लोकों के पालन करनेवाले सर्वशक्तिमान् विष्णु को
शिरसे प्रणाम करके अनेक शास्त्रों में से निकालकर राजनीति-
समुच्चयनाम ग्रन्थ को कहूँगा १ ॥
अधीत्येदंयथाशास्त्रं नरोजानातिसत्तमः ।।
धर्मोंपदेशविख्यातं कार्याकार्यंशुभाशुभम् २
जो इसको विधिवत् पढ़कर धर्मशास्त्र में प्रसिद्ध शुभ कार्य्य
और अशुभ कार्य्य को जानताहै वह अतिउत्तम गिनाजाता है २ ।।
तदहंसंप्रवक्ष्यामि लोकानांहितकाम्यया ।।
यस्य विज्ञानमात्रेण सर्वज्ञत्वं प्रपद्यते ३
मैं लोकों के हितकी वाञ्छासे उसको कहूंगा जिसके ज्ञानमात्र
से सर्वज्ञता प्राप्त होजाती है ३ ।।
मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेनच ।।
दुःखितै संप्रयोगेण पण्डितोप्यवसीदति ४
निर्बुद्धि शिष्य को पढ़ाने से दुष्टस्त्री के पोषण से और दुःखियों
के साथ व्यवहार करने से पण्डित भी दुःख पाताहै ४ ।।
दुष्टाभार्याशठंमित्रं भृत्यश्चोत्तरदायकः ।।
ससर्प्पचगृहेवासो मृत्युरेव न संशय ५
दुष्ट स्त्री शठ मित्र उत्तर देनेवाला दास और सांपवाले घरमें
वास ये मृत्युस्वरूपही हैं इसमें संशय नहीं ५ ।।

śrīgaṇeśāya namaḥ ||
cāṇakyanītidarpaṇaḥ ||
praṇamyaśirasāviṣṇuṃ trailokyādhipatiṃprabhum ||
nānāśāstroddhataṃvakṣye rājanītisamuccayam 1
tīnoṃ lokoṃ ke pālana karanevāle sarvaśaktimān viṣṇu ko
śirase praṇāma karake aneka śāstroṃ meṃ se nikālakara rājanīti-
samuccayanāma grantha ko kahūṁgā 1 ||
adhītyedaṃyathāśāstraṃ narojānātisattamaḥ ||
dharmoṃpadeśavikhyātaṃ kāryākāryaṃśubhāśubham 2
jo isako vidhivat paṛhakara dharmaśāstra meṃ prasiddha śubha kāryya
aura aśubha kāryya ko jānatāhai vaha atiuttama ginājātā hai 2 ||
tadahaṃsaṃpravakṣyāmi lokānāṃhitakāmyayā ||
yasya vijñānamātreṇa sarvajñatvaṃ prapadyate 3
maiṃ lokoṃ ke hitakī vāñchāse usako kahūṃgā jisake jñānamātra
se sarvajñatā prāpta hojātī hai 3 ||
mūrkhaśiṣyopadeśena duṣṭastrībharaṇenaca ||
duḥkhitai saṃprayogeṇa paṇḍitopyavasīdati 4
nirbuddhi śiṣya ko paṛhāne se duṣṭastrī ke poṣaṇa se aura duḥkhiyoṃ
ke sātha vyavahāra karane se paṇḍita bhī duḥkha pātāhai 4 ||
duṣṭābhāryāśaṭhaṃmitraṃ bhṛtyaścottaradāyakaḥ ||
sasarppacagṛhevāso mṛtyureva na saṃśaya 5
duṣṭa strī śaṭha mitra uttara denevālā dāsa aura sāṃpavāle gharameṃ
vāsa ye mṛtyusvarūpahī haiṃ isameṃ saṃśaya nahīṃ 5 ||
 
Annotationen