Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0014
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
८ चाणक्यनीतिः ।
वेश्या निर्द्धनपुरुषको प्रजा शत्तिहीन राजाको पक्षी फलरहित
वृक्ष को और अभ्यागत भोजन करके घरको छोड़देते हैं १७ ।।
गृहीत्वादक्षिणांविप्रास्त्यजन्तियजमानकम् ।।
प्राप्तविद्यागुरुंशिष्या दग्धारण्यम्मृगास्तथा १८
ब्राह्मण दक्षिणा लेकर यजमानको त्यागदेते हैं शिष्य विद्या
प्राप्त होजानेपर गुरुको वैसेही जरेहुये वनको मृग छोड़देते हैं १८ ।।
दुराचारीदुरादृष्टिर्दुरावासीचदुर्जनः ।।
यन्मैत्रीक्रियतेपुर्म्भिनरःशीघ्रंविनश्यति १९
जिसका आचरण बुराहै जिसकी दृष्टि पाप में रहती है बुरे
स्थान में बसनेवाला और दुर्जन इन पुरुषोंकी मैत्री जिसके
साथ की जाती है वह नर शीघ्रही नष्ट होजाता है १९ ॥
समानेशोभतेप्रीतीराज्ञिसेवाचशोभते ।।
वाणिज्यंव्यवहारेषुस्त्रीदिव्याशोभतेगृहे २०
समान जनमें प्रीति शोभती है और सेवा राजाकी शोभती है
व्यवहारों में बनिआई और धरमें दिव्य स्त्री शोभती है २० ॥
इति द्वितीयोऽध्यायः २ ।।
कस्यदोषःकुलेनास्ति व्याधिनाकेन पीडिताः ।।
व्यसनंकेननप्राप्तं कस्यसौख्यंनिरन्तरम् १
किसके कुल में दोष नहीं है व्याधिने किसे पीड़ित न किया
किसको दुःख न मिला किसको सदा सुखही रहा १ ।।
आचारःकुलमाख्याति देशमाख्यातिभाषणम् ।।
सम्भ्रमःस्नेहमाख्यातिवपुराख्यातिभोजनम् २
आचार कुलको बतलाताहै बोली देशको जनाती है आदर
प्रीतिको प्रकाश करताहै शरीर भोजनको जनाता है २ ।।

8 cāṇakyanītiḥ |
veśyā nirddhanapuruṣako prajā śattihīna rājāko pakṣī phalarahita
vṛkṣa ko aura abhyāgata bhojana karake gharako choड़dete haiṃ 17 ||
gṛhītvādakṣiṇāṃviprāstyajantiyajamānakam ||
prāptavidyāguruṃśiṣyā dagdhāraṇyammṛgāstathā 18
brāhmaṇa dakṣiṇā lekara yajamānako tyāgadete haiṃ śiṣya vidyā
prāpta hojānepara guruko vaisehī jarehuye vanako mṛga choड़dete haiṃ 18 ||
durācārīdurādṛṣṭirdurāvāsīcadurjanaḥ ||
yanmaitrīkriyatepurmbhinaraḥśīghraṃvinaśyati 19
jisakā ācaraṇa burāhai jisakī dṛṣṭi pāpa meṃ rahatī hai bure
sthāna meṃ basanevālā aura durjana ina puruṣoṃkī maitrī jisake
sātha kī jātī hai vaha nara śīghrahī naṣṭa hojātā hai 19 ||
samāneśobhateprītīrājñisevācaśobhate ||
vāṇijyaṃvyavahāreṣustrīdivyāśobhategṛhe 20
samāna janameṃ prīti śobhatī hai aura sevā rājākī śobhatī hai
vyavahāroṃ meṃ baniāī aura dharameṃ divya strī śobhatī hai 20 ||
iti dvitīyo 'dhyāyaḥ 2 ||
kasyadoṣaḥkulenāsti vyādhinākena pīḍitāḥ ||
vyasanaṃkenanaprāptaṃ kasyasaukhyaṃnirantaram 1
kisake kula meṃ doṣa nahīṃ hai vyādhine kise pīड़ita na kiyā
kisako duḥkha na milā kisako sadā sukhahī rahā 1 ||
ācāraḥkulamākhyāti deśamākhyātibhāṣaṇam ||
sambhramaḥsnehamākhyātivapurākhyātibhojanam 2
ācāra kulako batalātāhai bolī deśako janātī hai ādara
prītiko prakāśa karatāhai śarīra bhojanako janātā hai 2 ||
 
Annotationen