Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0040
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३४ चाणक्यनीतिः ।
जते ।। कदन्नताचोष्णतयाविराजते कुरूपताशीलतया
विराजते १४
दरिद्रताभी धीरता से शोभती है स्वच्छता से कुवस्त्र सुन्दर
जानपड़ता है कुअन्न भी उष्णता से मीठा लगता है कुरूपता
भी सुशीलता हो तो शोभती है १४ ।।
इति वृद्धचाणक्ये नवमोऽध्यायः ।। १ ।।
अथ वृद्धचाणक्यस्योत्तरार्द्धम् ॥
धनहीनोनहीनश्च धनीकःससुनिश्चयः ।।
विद्यारत्नेनहीनोयः सहीनःसर्ववस्तुषु १
धनहीन हीन नहीं गिनाजाता निश्चय है कि वह धनीही है
विद्यारत्नसे जो हीनहै वह सबवस्तुओं में हीनहै १ ॥
दृष्टिपूतंन्यसेत्पादं वस्त्रपूतंपिबेज्जलम् ।।
शास्त्रपूतंवदेद्वाक्यं मनःपूतंसमाचरेत् २
दृष्टिसे शोधकर पावँरखना उचितहै, वस्त्रसेशुद्धकर जल, शास्त्र
से शुद्धकर वाक्य बोले, मनसे सोचकर कार्य करना चाहिये २ ।।
सुखार्थीचेत्त्यजेद्विद्यां विद्यार्थीचेत्त्यजेत्सुखम् ।।
सुखार्थिनःकुतोविद्याः सुखंविद्यार्थिनःकुतः ३
यदि सुखचाहै तो विद्याको छोड़दे यदिविद्याचाहै तो सुखकात्याग
करै सुखार्थीकोविद्याकैसेहोगीऔर विद्यार्थीकोसुखकैसेहोगा ३ ।।
कवयःकिंनपश्यन्ति किंनकुर्वन्तियोषितः ।।
मद्यपाःकिंनजल्पन्ति किंनखादन्तिवायसाः ४
कवि क्या नहीं देखते स्त्री क्या नहीं करसक्तीं मद्यपी क्या
नहीं बकते कौवे क्या नहीं खाते ४ ॥
रंकंकरोतिराजानें राजानंरंकमेवच ।।
धनिनंनिर्द्धनंचैव निर्द्धनंधनिनंविधिः ५

34 cāṇakyanītiḥ |
jate || kadannatācoṣṇatayāvirājate kurūpatāśīlatayā
virājate 14
daridratābhī dhīratā se śobhatī hai svacchatā se kuvastra sundara
jānapaड़tā hai kuanna bhī uṣṇatā se mīṭhā lagatā hai kurūpatā
bhī suśīlatā ho to śobhatī hai 14 ||
iti vṛddhacāṇakye navamo 'dhyāyaḥ || 1 ||
atha vṛddhacāṇakyasyottarārddham ||
dhanahīnonahīnaśca dhanīkaḥsasuniścayaḥ ||
vidyāratnenahīnoyaḥ sahīnaḥsarvavastuṣu 1
dhanahīna hīna nahīṃ ginājātā niścaya hai ki vaha dhanīhī hai
vidyāratnase jo hīnahai vaha sabavastuoṃ meṃ hīnahai 1 ||
dṛṣṭipūtaṃnyasetpādaṃ vastrapūtaṃpibejjalam ||
śāstrapūtaṃvadedvākyaṃ manaḥpūtaṃsamācaret 2
dṛṣṭise śodhakara pāvaṁrakhanā ucitahai, vastraseśuddhakara jala, śāstra
se śuddhakara vākya bole, manase socakara kārya karanā cāhiye 2 ||
sukhārthīcettyajedvidyāṃ vidyārthīcettyajetsukham ||
sukhārthinaḥkutovidyāḥ sukhaṃvidyārthinaḥkutaḥ 3
yadi sukhacāhai to vidyāko choड़de yadividyācāhai to sukhakātyāga
karai sukhārthīkovidyākaisehogīaura vidyārthīkosukhakaisehogā 3 ||
kavayaḥkiṃnapaśyanti kiṃnakurvantiyoṣitaḥ ||
madyapāḥkiṃnajalpanti kiṃnakhādantivāyasāḥ 4
kavi kyā nahīṃ dekhate strī kyā nahīṃ karasaktīṃ madyapī kyā
nahīṃ bakate kauve kyā nahīṃ khāte 4 ||
raṃkaṃkarotirājāneṃ rājānaṃraṃkamevaca ||
dhaninaṃnirddhanaṃcaiva nirddhanaṃdhaninaṃvidhiḥ 5
 
Annotationen