Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0060
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५४ चाणक्यनीतिः ।
त्यजदुर्जनसंसर्गं भजसाधुसमागमम् ॥
कुरुपुण्यमहोरात्रं स्मरनित्यमनित्यतः २०
खलका संग छोड़ साधुकी संगतिका स्वीकारकर दिन रात्रि
पुण्य कियाकर और ईश्वरका नित्य स्मरणकर इस कारण कि
संसार अनित्य है २० ।।
इति वृद्धचाणक्ये चतुर्दशोऽध्यायः ।। १४ ।।
अथ पञ्चदशोऽध्यायः ।। १५ ।।
यस्यचित्तन्द्रवीभूतं कृपयासर्वजन्तुषु ।।
तस्यज्ञानेनमोक्षेण किंजटाभस्मलेपनैः १
जिसका चित्त सब प्राणियों पर दया से पिधिल जाताहै उस
को ज्ञानसे मोक्षसे जटासे और विभूति के लेपसे क्या १ ।।
एकमेवाक्षरंयस्तु गुरुः शिष्यंप्रबोधयेत् ॥
पृथिव्यांनास्तितद्द्रव्यं यद्दत्त्वाचानृणीभवेत् २
जो गुरु शिष्य को एकही अक्षरका उपदेश करताहै पृथ्वी में
ऐसा द्रव्य नहींहै जिसको देकर शिष्य उससे उत्तीर्णहो २ ।।
खलानांकण्टकानांच द्विविधैवप्रतिक्रिया ॥
उपानहास्यभंगोत्रा दूरतोवाविसर्जनम् ३
खल और काँटा इनका दोही प्रकारका उपाय है जूता से मुख
का तोड़ना वा दूसरे त्याग ३ ॥
कुचैलिनन्दन्तमलोपधारिणंबह्वाशिनन्निष्ठुरभाषिणंच ॥
सूर्योदयेचास्तमितेशयानंविमुञ्चतिश्रीर्यदिचक्रपाणिः ४
मलिन वस्त्रवाले को जो दांतों के मलको दूर नहीं करता
उसको बहुत भोजन करनेवाले को कटुभाषीको सूर्य्य के उदय
और अस्तके समयमें सोनेवाले को लक्ष्मी छोड़देतीहै चाहै वह
विष्णुभी हो ४ ।।
त्यजन्तिमित्राणिधनैर्विहीनं दाराश्चभृत्याश्चसुहृज्जना

54 cāṇakyanītiḥ |
tyajadurjanasaṃsargaṃ bhajasādhusamāgamam ||
kurupuṇyamahorātraṃ smaranityamanityataḥ 20
khalakā saṃga choड़ sādhukī saṃgatikā svīkārakara dina rātri
puṇya kiyākara aura īśvarakā nitya smaraṇakara isa kāraṇa ki
saṃsāra anitya hai 20 ||
iti vṛddhacāṇakye caturdaśo 'dhyāyaḥ || 14 ||
atha pañcadaśo 'dhyāyaḥ || 15 ||
yasyacittandravībhūtaṃ kṛpayāsarvajantuṣu ||
tasyajñānenamokṣeṇa kiṃjaṭābhasmalepanaiḥ 1
jisakā citta saba prāṇiyoṃ para dayā se pidhila jātāhai usa
ko jñānase mokṣase jaṭāse aura vibhūti ke lepase kyā 1 ||
ekamevākṣaraṃyastu guruḥ śiṣyaṃprabodhayet ||
pṛthivyāṃnāstitaddravyaṃ yaddattvācānṛṇībhavet 2
jo guru śiṣya ko ekahī akṣarakā upadeśa karatāhai pṛthvī meṃ
aisā dravya nahīṃhai jisako dekara śiṣya usase uttīrṇaho 2 ||
khalānāṃkaṇṭakānāṃca dvividhaivapratikriyā ||
upānahāsyabhaṃgotrā dūratovāvisarjanam 3
khala aura kāṁṭā inakā dohī prakārakā upāya hai jūtā se mukha
kā toड़nā vā dūsare tyāga 3 ||
kucailinandantamalopadhāriṇaṃbahvāśinanniṣṭhurabhāṣiṇaṃca ||
sūryodayecāstamiteśayānaṃvimuñcatiśrīryadicakrapāṇiḥ 4
malina vastravāle ko jo dāṃtoṃ ke malako dūra nahīṃ karatā
usako bahuta bhojana karanevāle ko kaṭubhāṣīko sūryya ke udaya
aura astake samayameṃ sonevāle ko lakṣmī choड़detīhai cāhai vaha
viṣṇubhī ho 4 ||
tyajantimitrāṇidhanairvihīnaṃ dārāścabhṛtyāścasuhṛjjanā
 
Annotationen