Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0047
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चाणक्यनीतिः । ४१
विप्र चाण्डाल कहलाताहै अर्थात् ( चडि कोपे)। इस धातुसे चा-
ण्डाल पद साधु होताहै १७ ।।
देयंभोज्यधनंधनंसुकृतिभिर्नोसंचयस्तस्यवै
श्रीकर्णस्यबलेश्चविक्रमपतेरद्यापिकीर्तितःस्थिता ॥
अस्माकंमधुदानभोगरहितं नष्टंचिरात्संचितं
निर्वाणादितिनैजपादयुगलंघर्षन्त्यहोमक्षिकाः १८
सुकृतियों को चाहिये कि भोगयोग्य धनको और द्रव्यको देवें
कभी न संचें कर्ण, बलि, विक्रमादित्य इन राजाओं की कीर्ति
इससमय पर्यन्त वर्तमानहै दान भोगसे रहित बहुत दिनसे सं-
चित हमारे लोगोंका मधु नष्ट होगया निश्चय है कि मधुमक्खियां
मधुके नाशहोनेके कारण दोनों पांवोंको घिसा करती हैं १८ ।।
इति वृद्धचाणक्ये एकादशोऽध्यायः ।। ११ ।।
सानन्दंसदनंसुतास्तुसुधियःकांताप्रियालापिनी
इच्छापूर्तिधनंस्वयोषितिरतिःस्वाज्ञापराःसेवकाः ॥
आतिथ्यंशिवपूजनं प्रतिदिनं मिष्टान्नपानंगृहे
साधोःसंगमुपासते च सततं धन्योगृहस्थाश्रमः १
यदि आनन्दयुत घरमिले और लड़के पण्डितहों स्त्री मधुर-
भाषिणीहो इच्छाके अनुसार धनहो अपनीही स्त्रीमें रतिहो आ-
ज्ञापालक सेवक मिलैं अतिथिकी सेवा और शिवकी पूजा होती
जाय प्रतिदिन गृहही में मीठाअन्न और जलमिले सर्वदा साधुके
संगकी उपासनाहो तो गृहस्थाश्रमही धन्यहै १ ।।
आर्तेषुविप्रेषुदयान्वितश्चयच्छ्रद्धयास्वल्पमुपैतिदानम् ।।
अनंतपारंसमुपैतिराजन् यद्दीयतेतन्नलभेद्द्विजेभ्यः २
जो दयावान् पुरुष आर्त्त ब्राह्मणों को श्रद्धासे थोड़ा भी दान
देताहै उस पुरुषको अनन्तहोकर वह मिलता है जो दियाजाता
है वह ब्राह्मणों से नहीं मिलता २ ।।


cāṇakyanītiḥ | 41
vipra cāṇḍāla kahalātāhai arthāt ( caḍi kope)| isa dhātuse cā-
ṇḍāla pada sādhu hotāhai 17 ||
deyaṃbhojyadhanaṃdhanaṃsukṛtibhirnosaṃcayastasyavai
śrīkarṇasyabaleścavikramapateradyāpikīrtitaḥsthitā ||
asmākaṃmadhudānabhogarahitaṃ naṣṭaṃcirātsaṃcitaṃ
nirvāṇāditinaijapādayugalaṃgharṣantyahomakṣikāḥ 18
sukṛtiyoṃ ko cāhiye ki bhogayogya dhanako aura dravyako deveṃ
kabhī na saṃceṃ karṇa, bali, vikramāditya ina rājāoṃ kī kīrti
isasamaya paryanta vartamānahai dāna bhogase rahita bahuta dinase saṃ-
cita hamāre logoṃkā madhu naṣṭa hogayā niścaya hai ki madhumakkhiyāṃ
madhuke nāśahoneke kāraṇa donoṃ pāṃvoṃko ghisā karatī haiṃ 18 ||
iti vṛddhacāṇakye ekādaśo 'dhyāyaḥ || 11 ||
sānandaṃsadanaṃsutāstusudhiyaḥkāṃtāpriyālāpinī
icchāpūrtidhanaṃsvayoṣitiratiḥsvājñāparāḥsevakāḥ ||
ātithyaṃśivapūjanaṃ pratidinaṃ miṣṭānnapānaṃgṛhe
sādhoḥsaṃgamupāsate ca satataṃ dhanyogṛhasthāśramaḥ 1
yadi ānandayuta gharamile aura laड़ke paṇḍitahoṃ strī madhura-
bhāṣiṇīho icchāke anusāra dhanaho apanīhī strīmeṃ ratiho ā-
jñāpālaka sevaka milaiṃ atithikī sevā aura śivakī pūjā hotī
jāya pratidina gṛhahī meṃ mīṭhāanna aura jalamile sarvadā sādhuke
saṃgakī upāsanāho to gṛhasthāśramahī dhanyahai 1 ||
ārteṣuvipreṣudayānvitaścayacchraddhayāsvalpamupaitidānam ||
anaṃtapāraṃsamupaitirājan yaddīyatetannalabheddvijebhyaḥ 2
jo dayāvān puruṣa ārtta brāhmaṇoṃ ko śraddhāse thoड़ā bhī dāna
detāhai usa puruṣako anantahokara vaha milatā hai jo diyājātā
hai vaha brāhmaṇoṃ se nahīṃ milatā 2 ||
6
 
Annotationen