Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0011
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चाणक्यनीतिः । ५
साहसंषड्गुणंचैव कामश्चाष्टणुणस्स्मृतः १७
पुरुषसे स्त्रियोंका आहार दूना लज्जा चौगुनी साहस छगुना
और काम अठगुना अधिक होताहै १७ ॥
इति प्रथमोऽध्यायः १ ॥
अनृतंसाहसंमाया मूर्खत्वमतिलोभता ॥
अशौचत्वंनिर्दयत्वं स्त्रीणांदोषाःस्वभावजाः १
असत्य विनाविचार किसीकाममें झटपट लगजाना छल मूर्खता
लोभ अपवित्रता और निर्दयता ये स्त्रियोंके स्वाभाविक दोषहैं १ ।।
भोज्यंभोजनशक्तिश्च रतिशक्तर्वरांगना ।।
विभवोदानशक्तिश्च नाल्पस्यतपसःफलम् २
भोजनके योग्य पदार्थ और भोजन की शक्ति रतिकी शक्ति सुन्दर
स्त्री ऐश्वर्य और दानशक्ति इनकाहोना थोड़ेतपकाफल नहींहै २।।
यस्यपुत्रोवशीभूतो भार्य्याछन्दानुगामिनी ॥
विभवेयश्चसन्तुष्टस्तस्यस्वर्गइहैवहि ३
जिसका पुत्र वशमें रहताहै और स्त्री इच्छाके अनुसार चलती
है और जो विभव में संतोष रखता है उसको स्वर्ग यहांही है ३ ।।
तेपुत्रायेपितुर्भक्ताः सपितायस्तुपोषकः ।।
तन्मित्रंयत्रविश्वासः साभार्य्यायत्रनिर्वृतिः ४
वेई पुत्र हैं जे पिताके भक्तहैं वही पिताहै जो पालनकरताहै वही
मित्रहै जिसपर विश्वासहै वही स्त्रीहै जिससे सुखप्राप्तहोताहै ४ ।।
परोक्षेकार्य्यहन्तारं प्रत्यक्षेप्रियवादिनम् ।।
वर्ज्जयेत्तादृशंमित्रं विषकुम्भम्पयोमुखम् ५
आंखके ओट होनेपर काम बिगाड़े सन्मुख होनेपर मीठी २
बात बनाकर कहे ऐसे मित्रको मुहड़ेपर दूधसे और सब विष से
भरे धड़ेके समान छोड़ देना चाहिये ५ ।।

cāṇakyanītiḥ | 5
sāhasaṃṣaḍguṇaṃcaiva kāmaścāṣṭaṇuṇassmṛtaḥ 17
puruṣase striyoṃkā āhāra dūnā lajjā caugunī sāhasa chagunā
aura kāma aṭhagunā adhika hotāhai 17 ||
iti prathamo 'dhyāyaḥ 1 ||
anṛtaṃsāhasaṃmāyā mūrkhatvamatilobhatā ||
aśaucatvaṃnirdayatvaṃ strīṇāṃdoṣāḥsvabhāvajāḥ 1
asatya vināvicāra kisīkāmameṃ jhaṭapaṭa lagajānā chala mūrkhatā
lobha apavitratā aura nirdayatā ye striyoṃke svābhāvika doṣahaiṃ 1 ||
bhojyaṃbhojanaśaktiśca ratiśaktarvarāṃganā ||
vibhavodānaśaktiśca nālpasyatapasaḥphalam 2
bhojanake yogya padārtha aura bhojana kī śakti ratikī śakti sundara
strī aiśvarya aura dānaśakti inakāhonā thoड़etapakāphala nahīṃhai 2||
yasyaputrovaśībhūto bhāryyāchandānugāminī ||
vibhaveyaścasantuṣṭastasyasvargaïhaivahi 3
jisakā putra vaśameṃ rahatāhai aura strī icchāke anusāra calatī
hai aura jo vibhava meṃ saṃtoṣa rakhatā hai usako svarga yahāṃhī hai 3 ||
teputrāyepiturbhaktāḥ sapitāyastupoṣakaḥ ||
tanmitraṃyatraviśvāsaḥ sābhāryyāyatranirvṛtiḥ 4
veī putra haiṃ je pitāke bhaktahaiṃ vahī pitāhai jo pālanakaratāhai vahī
mitrahai jisapara viśvāsahai vahī strīhai jisase sukhaprāptahotāhai 4 ||
parokṣekāryyahantāraṃ pratyakṣepriyavādinam ||
varjjayettādṛśaṃmitraṃ viṣakumbhampayomukham 5
āṃkhake oṭa honepara kāma bigāड़e sanmukha honepara mīṭhī 2
bāta banākara kahe aise mitrako muhaड़epara dūdhase aura saba viṣa se
bhare dhaड़eke samāna choड़ denā cāhiye 5 ||
 
Annotationen