Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0029
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चाणक्यनीतिः । २३
रहते भी झटपट जागना स्वामी की भक्ति और शूरता इन छः
गुणोंको कूकुर से सीखना चाहिये २० ।।
सुश्रान्तोऽपिवहेद्भारं शीतोष्णंनचपश्यति ॥
सन्तुष्टश्चरतेनित्यं त्रीणिशिक्षेच्चगर्दभात् २१
अत्यन्त थकजाने पर भी बोझाको ढोते जाना शीत और
उष्णपर दृष्टि न देना सदा सन्तुष्टहोकर विचरना इन तीन
बातों को गदहे से सीखना चाहिये २१ ।।
यएतान्विंशतिगुणानाचरिष्यतिमानवः ।।
कार्यावस्थासुसर्वासु अजेयःसभविष्यति २२
जो नर इन बीस गुणोंको धारण करेगा वह सदा सबकार्यों
में विजयी होगा २२ ।।
इति वृद्धचाणक्ये षष्ठोऽध्यायः ।। ६ ।।
अर्थनाशंमनस्तापं गृहिणीचरितानिच ।।
नीचवाक्यंचापमानं मतिमान्नप्रकाशयेत् १
धनकानाश मनका ताप गृहिणी का चरित नीचका वचन
और अपमान इनको बुद्धिमान् न प्रकाश करे १ ।।
धनधान्यप्रयोगेषु विद्यासंग्रहणेषुच ।।
आहारेव्यवहारेच त्यक्तलज्जःसुखीभवेत् २
अन्न और धनके व्यापारमें विद्याके संग्रहकरनेमें आहार और
व्यवहार में जो पुरुष लज्जाको दूररक्खेगा वह सुखीहोगा २ ।।
संतोषामृततृप्तानां यत्सुखंशान्तिरेवच ॥
नचतद्धनलुब्धानामितश्चेतश्चधावताम् ३
सन्तोषरूप अमृतसे जो लोग तृप्त होते हैं उनको जो शान्ति
सुख होताहै वह धनके लोभियोंको जो इधर उधर दौड़ा करते
हैं नहीं होता ३ ॥
संतोषस्त्रिषुकर्तव्यः स्वदारेभोजनेधने ।।

cāṇakyanītiḥ | 23
rahate bhī jhaṭapaṭa jāganā svāmī kī bhakti aura śūratā ina chaḥ
guṇoṃko kūkura se sīkhanā cāhiye 20 ||
suśrānto 'pivahedbhāraṃ śītoṣṇaṃnacapaśyati ||
santuṣṭaścaratenityaṃ trīṇiśikṣeccagardabhāt 21
atyanta thakajāne para bhī bojhāko ̣dhote jānā śīta aura
uṣṇapara dṛṣṭi na denā sadā santuṣṭahokara vicaranā ina tīna
bātoṃ ko gadahe se sīkhanā cāhiye 21 ||
yaetānviṃśatiguṇānācariṣyatimānavaḥ ||
kāryāvasthāsusarvāsu ajeyaḥsabhaviṣyati 22
jo nara ina bīsa guṇoṃko dhāraṇa karegā vaha sadā sabakāryoṃ
meṃ vijayī hogā 22 ||
iti vṛddhacāṇakye ṣaṣṭho 'dhyāyaḥ || 6 ||
arthanāśaṃmanastāpaṃ gṛhiṇīcaritānica ||
nīcavākyaṃcāpamānaṃ matimānnaprakāśayet 1
dhanakānāśa manakā tāpa gṛhiṇī kā carita nīcakā vacana
aura apamāna inako buddhimān na prakāśa kare 1 ||
dhanadhānyaprayogeṣu vidyāsaṃgrahaṇeṣuca ||
āhārevyavahāreca tyaktalajjaḥsukhībhavet 2
anna aura dhanake vyāpārameṃ vidyāke saṃgrahakaranemeṃ āhāra aura
vyavahāra meṃ jo puruṣa lajjāko dūrarakkhegā vaha sukhīhogā 2 ||
saṃtoṣāmṛtatṛptānāṃ yatsukhaṃśāntirevaca ||
nacataddhanalubdhānāmitaścetaścadhāvatām 3
santoṣarūpa amṛtase jo loga tṛpta hote haiṃ unako jo śānti
sukha hotāhai vaha dhanake lobhiyoṃko jo idhara udhara dauड़ā karate
haiṃ nahīṃ hotā 3 ||
saṃtoṣastriṣukartavyaḥ svadārebhojanedhane ||
 
Annotationen