Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0053
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चाणक्यनीतिः । ४७
यही सब विद्या धर्म और धन का भी कारण है २२
वयसःपरिणामेऽपियःखलःखलएवसः ।।
सम्पक्वमपिमाधुर्यं नोपयातीन्द्रवारुणम् २३
वयके परिणाम परभी जो खल रहताहै सो खलही बना रहता
है अत्यन्त पकी भी तितलौकी मीठी नहीं होती २३ ।।
इति वृद्धचाणक्ये द्वादशोऽध्यायः ।। १२ ।।
अथ त्रयोदशाध्यायप्रारम्भः ॥
महूर्त्तमपिजीवेच्च नरःशुक्लेनकर्मणा ।।
नकल्पमपिकष्टेन लोकद्वयविरोधिना १
उत्तम कर्म से मनुष्यों को मुहूर्त्तभरका जीना भी श्रेष्ठ है दोनों
लोकोंके विरोधी दुष्टकर्म से कल्पभरका भी जीना उत्तम नहींहै १ ।।
गतेशोकोनकर्त्तव्यो भविष्यंनैवचिन्तयेत् ।।
वर्त्तमानेनकालेन प्रवर्त्तन्तेविचक्षणाः २
गतवस्तुका शोक नहीं करना चाहिये और भावीकी चिन्ता
कुशललोग वर्तमानकाल के अनुरोध से प्रवृत्त होते हैं २ ।।
स्वभावेनहितुष्यन्तिदेवाःसत्पुरुषाःपिता ॥
ज्ञातयःस्नानपानाभ्यांवाक्यदानेनपण्डिताः ३
निश्चयहै कि देवता सत्पुरुष और पिता ये प्रकृति से सन्तुष्ट
होते हैं पर बन्धु स्नान और पानसे और पण्डित प्रियवचनसे ३ ।।
आयुःकर्म्मचवित्तञ्च विद्यानिधनमेवच ।।
पञ्चैतानिचसृज्यन्ते गर्भस्थस्यैवदेहिनः ४
आयुर्द्दाय कर्म धन विद्या और मरण ये पांच जब जीव गर्भ
में रहताहै उसीसमय सिरजे जाते हैं ४ ।।
अहोवतविचित्राणि चरितानिमहात्मनाम् ।।
लक्ष्मींतृणायमन्यन्ते तद्भारेणनमन्तिच ५

cāṇakyanītiḥ | 47
yahī saba vidyā dharma aura dhana kā bhī kāraṇa hai 22
vayasaḥpariṇāme 'piyaḥkhalaḥkhalaevasaḥ ||
sampakvamapimādhuryaṃ nopayātīndravāruṇam 23
vayake pariṇāma parabhī jo khala rahatāhai so khalahī banā rahatā
hai atyanta pakī bhī titalaukī mīṭhī nahīṃ hotī 23 ||
iti vṛddhacāṇakye dvādaśo 'dhyāyaḥ || 12 ||
atha trayodaśādhyāyaprārambhaḥ ||
mahūrttamapijīvecca naraḥśuklenakarmaṇā ||
nakalpamapikaṣṭena lokadvayavirodhinā 1
uttama karma se manuṣyoṃ ko muhūrttabharakā jīnā bhī śreṣṭha hai donoṃ
lokoṃke virodhī duṣṭakarma se kalpabharakā bhī jīnā uttama nahīṃhai 1 ||
gateśokonakarttavyo bhaviṣyaṃnaivacintayet ||
varttamānenakālena pravarttantevicakṣaṇāḥ 2
gatavastukā śoka nahīṃ karanā cāhiye aura bhāvīkī cintā
kuśalaloga vartamānakāla ke anurodha se pravṛtta hote haiṃ 2 ||
svabhāvenahituṣyantidevāḥsatpuruṣāḥpitā ||
jñātayaḥsnānapānābhyāṃvākyadānenapaṇḍitāḥ 3
niścayahai ki devatā satpuruṣa aura pitā ye prakṛti se santuṣṭa
hote haiṃ para bandhu snāna aura pānase aura paṇḍita priyavacanase 3 ||
āyuḥkarmmacavittañca vidyānidhanamevaca ||
pañcaitānicasṛjyante garbhasthasyaivadehinaḥ 4
āyurddāya karma dhana vidyā aura maraṇa ye pāṃca jaba jīva garbha
meṃ rahatāhai usīsamaya siraje jāte haiṃ 4 ||
ahovatavicitrāṇi caritānimahātmanām ||
lakṣmīṃtṛṇāyamanyante tadbhāreṇanamantica 5
 
Annotationen