Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0037
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चाणक्यनीतिः । ३१
को दानहीन हो तो यजमानको जलाताहै इसकारण यज्ञके स-
मान कोई शत्रु भी नहीं है २२ ।।
इति वृद्धचाणक्येऽष्टमोऽध्यायः ।।८।।
मुक्तिमिच्छसिचेतात विषयान्विषवत्त्यज ॥
क्षमार्जवदयाशौचं स्त्यंपीयूषवत्पिब १
हे भाई ! यदि मुक्ति चाहतेहो तो विषयोंको विषके समान
छोड़ दो सहन शीलता सरलता दया पवित्रता और सचाई को
अमृत की नाईं पियो १ ॥
परस्परस्यमर्माणि येभाषन्तेनराधमाः ।।
तएवविलयंयान्ति बल्मीकोदरसर्पवत् २
जो नराधम परस्पर अन्तरात्मा के दुःखदायक वचन को
भाषण करते हैं निश्चय है कि वे नष्ट होजाते हैं जैसे बिमौर में
पड़कर सांप २ ॥
गन्धःसुवर्णेफलमिक्षुदंडे नाकारिपुष्पंखलुचन्दनस्य ।। वि
द्वान्धनीनृपतिर्दीर्घजीवीधातुः पुराकोऽपिनबुद्धिदोऽभूत ३
सुवर्ण में गन्ध ऊख में फल चन्दन में फूल विद्वान् धनी राजा
चिरजीवी न किया इससे निश्चयहै कि विधाता को पहिले
कोई बुद्धिदाता न था ३ ॥
सर्वौषधीनाममृताप्रधानासर्वेतुसौख्येष्वशनंप्रधानम् ।।
सर्वेन्द्रियाणांनयनंप्रधानंसर्वेषुगात्रेषुशिरःप्रधानम् ४
सब ओषधियों में गुर्च प्रधान है सब सुख में भोजन श्रेष्ठ
है सब इन्द्रियों में आंख उत्तमहै सब अंगों में शिर श्रेष्ठहै ४ ।।
दूतोनसंचरतिखेनचलेच्चवार्त्ता पूर्वनजल्पितमिदंन
चसंगमोस्ति ॥ व्योम्निस्थितंरविशशिग्रहुणंप्रशस्तंजा
नातियोद्विजवरःसकथंनविद्वान् ५॥
आकाश में दूत न जासक्ता न वार्त्ता की चर्वा चलसक्ती न

cāṇakyanītiḥ | 31
ko dānahīna ho to yajamānako jalātāhai isakāraṇa yajñake sa-
māna koī śatru bhī nahīṃ hai 22 ||
iti vṛddhacāṇakye 'ṣṭamo 'dhyāyaḥ ||8||
muktimicchasicetāta viṣayānviṣavattyaja ||
kṣamārjavadayāśaucaṃ styaṃpīyūṣavatpiba 1
he bhāī ! yadi mukti cāhateho to viṣayoṃko viṣake samāna
choड़ do sahana śīlatā saralatā dayā pavitratā aura sacāī ko
amṛta kī nāīṃ piyo 1 ||
parasparasyamarmāṇi yebhāṣantenarādhamāḥ ||
taevavilayaṃyānti balmīkodarasarpavat 2
jo narādhama paraspara antarātmā ke duḥkhadāyaka vacana ko
bhāṣaṇa karate haiṃ niścaya hai ki ve naṣṭa hojāte haiṃ jaise bimaura meṃ
paड़kara sāṃpa 2 ||
gandhaḥsuvarṇephalamikṣudaṃḍe nākāripuṣpaṃkhalucandanasya || vi
dvāndhanīnṛpatirdīrghajīvīdhātuḥ purāko 'pinabuddhido 'bhūta 3
suvarṇa meṃ gandha ūkha meṃ phala candana meṃ phūla vidvān dhanī rājā
cirajīvī na kiyā isase niścayahai ki vidhātā ko pahile
koī buddhidātā na thā 3 ||
sarvauṣadhīnāmamṛtāpradhānāsarvetusaukhyeṣvaśanaṃpradhānam ||
sarvendriyāṇāṃnayanaṃpradhānaṃsarveṣugātreṣuśiraḥpradhānam 4
saba oṣadhiyoṃ meṃ gurca pradhāna hai saba sukha meṃ bhojana śreṣṭha
hai saba indriyoṃ meṃ āṃkha uttamahai saba aṃgoṃ meṃ śira śreṣṭhahai 4 ||
dūtonasaṃcaratikhenacaleccavārttā pūrvanajalpitamidaṃna
casaṃgamosti || vyomnisthitaṃraviśaśigrahuṇaṃpraśastaṃjā
nātiyodvijavaraḥsakathaṃnavidvān 5||
ākāśa meṃ dūta na jāsaktā na vārttā kī carvā calasaktī na
 
Annotationen