Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0038
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३२ घाणक्यनीतिः ।
पहिलेही से किसी ने कहिरक्खा है न किसी से संगम होसक्ता
ऐसी दशामें आकाशमें स्थित सूर्य चन्द्रके ग्रहणको जो द्विजवर
स्पष्ट जानताहै वह कैसे विद्वान् नहीं है ५ ।।
विद्यार्थीसेवकःपांथः क्षुधार्तोभयकातरः ।।
भांडारीप्रतिहारी च सप्तसुप्तान्प्रबोधयेत् ६
विद्यार्थी सेवक पथिक भूंखसेपीड़ित भयसेकातर भंडारी
द्वारपाल ये सात यदि सोतेहों तो जगादेना चाहिये ६ ।।
अहिंनृपंचशार्दूलं वृटिंचबालकंतथा ॥
परश्वानंचमूर्खंच सप्तसुप्तान्नबोधयेत् ७
सांप राजा व्याघ्र बररे वैसेही बालक दूसरेका कुत्ता और मूर्ख
ये सात सोतेहों तो नहीं जगाना चाहिये ७ ॥
अर्थाधीताश्चयैर्वेदास्तथाशूद्रान्नभोजिनः ।।
तेद्विजाःकिंकरिष्यंति निर्विषाइवपन्नगाः ८
जिनने धनके अर्थ वेदको पढ़ा वैसेही जो शूद्रका अन्न भोजन
करते हैं वे ब्राह्मण विषहीन सर्प के समान क्या करसक्ते हैं ८ ।।
यस्मिन्रुष्टेभयंनास्ति तुष्टेनैवधनागमः ।।
निग्रहोऽनुग्रहोनास्ति सरुष्टःकिंकरिष्यति ९
जिसक क्रुद्धहोनेपर न भय है न प्रसन्न होनेपर धनकालाभहै
न दण्ड वा अनुग्रह होसक्ता है वह सष्ट होकर क्या करेगा ९ ॥
निर्विषेणापिसर्पेणकर्त्तव्यामहतीफणा ॥
विषमस्तुनचाप्यस्तु घटाटोपोभयंकरः १०
विषहीन भी सांपको अपनी फण बढ़ाना चाहिये इस कारण
कि विषहो वा न हो आडम्बर भयजनक होताहै १० ।।
प्रातर्द्यूत प्रसंगेन मध्याह्नेस्त्रीप्रसंगतः ।।
रात्रौचौरप्रसंगेन कालोगच्छतिधीमताम ११
प्रातःकाल में जुआरियों की कथासे अर्थात् महाभारत से

32 ghāṇakyanītiḥ |
pahilehī se kisī ne kahirakkhā hai na kisī se saṃgama hosaktā
aisī daśāmeṃ ākāśameṃ sthita sūrya candrake grahaṇako jo dvijavara
spaṣṭa jānatāhai vaha kaise vidvān nahīṃ hai 5 ||
vidyārthīsevakaḥpāṃthaḥ kṣudhārtobhayakātaraḥ ||
bhāṃḍārīpratihārī ca saptasuptānprabodhayet 6
vidyārthī sevaka pathika bhūṃkhasepīड़ita bhayasekātara bhaṃḍārī
dvārapāla ye sāta yadi sotehoṃ to jagādenā cāhiye 6 ||
ahiṃnṛpaṃcaśārdūlaṃ vṛṭiṃcabālakaṃtathā ||
paraśvānaṃcamūrkhaṃca saptasuptānnabodhayet 7
sāṃpa rājā vyāghra barare vaisehī bālaka dūsarekā kuttā aura mūrkha
ye sāta sotehoṃ to nahīṃ jagānā cāhiye 7 ||
arthādhītāścayairvedāstathāśūdrānnabhojinaḥ ||
tedvijāḥkiṃkariṣyaṃti nirviṣāivapannagāḥ 8
jinane dhanake artha vedako paṛhā vaisehī jo śūdrakā anna bhojana
karate haiṃ ve brāhmaṇa viṣahīna sarpa ke samāna kyā karasakte haiṃ 8 ||
yasminruṣṭebhayaṃnāsti tuṣṭenaivadhanāgamaḥ ||
nigraho 'nugrahonāsti saruṣṭaḥkiṃkariṣyati 9
jisaka kruddhahonepara na bhaya hai na prasanna honepara dhanakālābhahai
na daṇḍa vā anugraha hosaktā hai vaha saṣṭa hokara kyā karegā 9 ||
nirviṣeṇāpisarpeṇakarttavyāmahatīphaṇā ||
viṣamastunacāpyastu ghaṭāṭopobhayaṃkaraḥ 10
viṣahīna bhī sāṃpako apanī phaṇa baढ़ānā cāhiye isa kāraṇa
ki viṣaho vā na ho āḍambara bhayajanaka hotāhai 10 ||
prātardyūta prasaṃgena madhyāhnestrīprasaṃgataḥ ||
rātraucauraprasaṃgena kālogacchatidhīmatāma 11
prātaḥkāla meṃ juāriyoṃ kī kathāse arthāt mahābhārata se
 
Annotationen