Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0025
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चाणक्यनीतिः । १९
पुरुषोंमें नापित और पक्षियों में कौवा वंचक होता है पशुओं
में सियार वंचक होताहै और स्त्रियोंमें मालिन धूर्त होतीहै २१ ।।
जनिताचोपनेताच यस्तुविद्यांप्रयच्छति ।।
अन्नदाताभयत्राता पञ्चैतेपितरःस्मृताः २२
जन्मानेवाला यज्ञोपवीतआदि संस्कारकरानेवाला जो विद्या
देताहै अन्नदेनेवालाभयसेबचानेवालायेपांचपितागिनेजातेहैं २२।।
राजपत्नीगुरोःपत्नी मित्रपत्नीतथैवच ।।
पत्नीमातास्वमाताच पञ्चैतामातरःस्मृताऋ २३
राजाकी भार्या गुरुकी स्त्री वैसेही मित्रकी पत्नी सासु और
अपनी जननी इनपांचों को माता कहते हैं २३ ।।
इति वृद्धचाणक्येपञ्चमोऽध्यायः ।।५।।
श्रुत्वाधर्मविजानाति श्रुत्वात्यजतिदुर्मतिम् ।।
श्रुत्वाज्ञानमवप्नोति श्रुत्वामोक्षमवाप्नुयात् १
मनुष्य शास्त्रको सुनकर धर्मको जानताहै और सुनकर दुर्बु-
द्धिकोछोड़ताहै सुनकर ज्ञानपाताहै और सुनकर मोक्षपाताहै १।।
पक्षिणांकाकचाण्डालः पशूनां चैवकुक्कुटः ।।
मुनीनांपापचाण्डालः सर्वश्चाण्डालनिन्दकः २
पक्षियों में कौवा और पशुओं में कुक्कुट चाण्डाल होताहै
मुनियों में चाण्डाल पापहै सबमें चाण्डाल निन्दकहै २ ।।
भस्मनाशुध्यतेकांस्यं ताम्रमम्लेनशुध्यति ।।
रजसाशुध्यतेनारी नदीवेगेनशुध्यति ३
कांसे का पात्र राखसे शुद्ध होताहै तांबेका मल खटाई से
जाताहै स्त्री रजस्वला होनेपर शुद्ध होजाती है और नदी धारा
के वेगसे पवित्र होती है ३ ।।
भ्रमन्संपूज्यतेराजा भ्रमन्संपूज्यते द्विजः ।।
भ्रमन्संपूज्यतेयोगी स्त्रीभ्रमन्तीविनश्पति ४

cāṇakyanītiḥ | 19
puruṣoṃmeṃ nāpita aura pakṣiyoṃ meṃ kauvā vaṃcaka hotā hai paśuoṃ
meṃ siyāra vaṃcaka hotāhai aura striyoṃmeṃ mālina dhūrta hotīhai 21 ||
janitācopanetāca yastuvidyāṃprayacchati ||
annadātābhayatrātā pañcaitepitaraḥsmṛtāḥ 22
janmānevālā yajñopavītaādi saṃskārakarānevālā jo vidyā
detāhai annadenevālābhayasebacānevālāyepāṃcapitāginejātehaiṃ 22||
rājapatnīguroḥpatnī mitrapatnītathaivaca ||
patnīmātāsvamātāca pañcaitāmātaraḥsmṛtāṛ 23
rājākī bhāryā gurukī strī vaisehī mitrakī patnī sāsu aura
apanī jananī inapāṃcoṃ ko mātā kahate haiṃ 23 ||
iti vṛddhacāṇakyepañcamo 'dhyāyaḥ ||5||
śrutvādharmavijānāti śrutvātyajatidurmatim ||
śrutvājñānamavapnoti śrutvāmokṣamavāpnuyāt 1
manuṣya śāstrako sunakara dharmako jānatāhai aura sunakara durbu-
ddhikochoड़tāhai sunakara jñānapātāhai aura sunakara mokṣapātāhai 1||
pakṣiṇāṃkākacāṇḍālaḥ paśūnāṃ caivakukkuṭaḥ ||
munīnāṃpāpacāṇḍālaḥ sarvaścāṇḍālanindakaḥ 2
pakṣiyoṃ meṃ kauvā aura paśuoṃ meṃ kukkuṭa cāṇḍāla hotāhai
muniyoṃ meṃ cāṇḍāla pāpahai sabameṃ cāṇḍāla nindakahai 2 ||
bhasmanāśudhyatekāṃsyaṃ tāmramamlenaśudhyati ||
rajasāśudhyatenārī nadīvegenaśudhyati 3
kāṃse kā pātra rākhase śuddha hotāhai tāṃbekā mala khaṭāī se
jātāhai strī rajasvalā honepara śuddha hojātī hai aura nadī dhārā
ke vegase pavitra hotī hai 3 ||
bhramansaṃpūjyaterājā bhramansaṃpūjyate dvijaḥ ||
bhramansaṃpūjyateyogī strībhramantīvinaśpati 4
 
Annotationen