Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0056
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५० चाणक्यनीतिः ।
तथागुरुगतांविद्यां शुश्रूषुरधिगच्छति १७
जसे खनने के साधन से खनके नर पातालके जलको पाता
है वैसेही गुरुगत विद्याको सेवक शिष्य पाताहै १७ ।।
कर्मायत्तंफलंपुंसां बुद्धिःकर्मानुसारिणी ॥
तथापिसुधियश्चार्याः सुविचार्य्यैवकुर्वते १८
यद्यपि फल पुरुष के कर्म के अधीन रहताहै और बुद्धि भी
कर्म के अनुसारही चलती है तथापि विवेकी महात्मालोग वि-
चारही के काम करते हैं १८ ।।
एकाक्षरप्रदातारं योगुरुंनाभिवन्दते ॥
श्वानयोनिशतंभुक्त्वाचाण्डालेष्वभिजायते १९
जो एक अक्षर भी देनेवाले गुरुकी वन्दना नहीं करता वह
कुत्तेकी सौयोनिको भोगकर चाण्डालों में जन्मताहै १९ ।।
युगान्तेप्रचलन्मेरुः कल्पान्तेसप्तसागराः ॥
साधवःप्रतिपन्नार्थान्नचलन्तिकदाचन २०
युगके अन्तमें सुमेरु चलायमान होताहै और कल्पके अन्तमें
सातोसागर परंतु साधुलोग स्वीकृत अर्थसे कभीनहीं बिचलते २० ॥
इति वृद्धचाणक्ये त्रयोदशोऽध्यायः ।। १३ ।।
अथ चतुर्दशोऽध्यायः ।। १४ ।।
पृथिव्यांत्रीणिरत्नानि अन्नमापःसुभाषितम् ।।
मूढैःपाषाणखण्डेषु रत्नसंख्याविधीयते १
मृथ्वी में जल अन्न और प्रियवचन ये तीनही रत्न हैं मूढ़ों ने
पाषाण के टुकड़ों में रत्नकी गिनतीकी है १ ॥
आत्मापराधवृक्षस्य फलान्येतानिदेहिनाम् ।।
दारिद्र्यदुःखरोगानि बन्धनव्यसनानिच २
जीवोंको अपने अपराधरूप वृक्षके दरिद्रता, रोग, दुःख, ब-
न्धन और विपत्ति ये फल होते हैं २ ।।

50 cāṇakyanītiḥ |
tathāgurugatāṃvidyāṃ śuśrūṣuradhigacchati 17
jase khanane ke sādhana se khanake nara pātālake jalako pātā
hai vaisehī gurugata vidyāko sevaka śiṣya pātāhai 17 ||
karmāyattaṃphalaṃpuṃsāṃ buddhiḥkarmānusāriṇī ||
tathāpisudhiyaścāryāḥ suvicāryyaivakurvate 18
yadyapi phala puruṣa ke karma ke adhīna rahatāhai aura buddhi bhī
karma ke anusārahī calatī hai tathāpi vivekī mahātmāloga vi-
cārahī ke kāma karate haiṃ 18 ||
ekākṣarapradātāraṃ yoguruṃnābhivandate ||
śvānayoniśataṃbhuktvācāṇḍāleṣvabhijāyate 19
jo eka akṣara bhī denevāle gurukī vandanā nahīṃ karatā vaha
kuttekī sauyoniko bhogakara cāṇḍāloṃ meṃ janmatāhai 19 ||
yugāntepracalanmeruḥ kalpāntesaptasāgarāḥ ||
sādhavaḥpratipannārthānnacalantikadācana 20
yugake antameṃ sumeru calāyamāna hotāhai aura kalpake antameṃ
sātosāgara paraṃtu sādhuloga svīkṛta arthase kabhīnahīṃ bicalate 20 ||
iti vṛddhacāṇakye trayodaśo 'dhyāyaḥ || 13 ||
atha caturdaśo 'dhyāyaḥ || 14 ||
pṛthivyāṃtrīṇiratnāni annamāpaḥsubhāṣitam ||
mụ̄dhaiḥpāṣāṇakhaṇḍeṣu ratnasaṃkhyāvidhīyate 1
mṛthvī meṃ jala anna aura priyavacana ye tīnahī ratna haiṃ mūढ़oṃ ne
pāṣāṇa ke ṭukaड़oṃ meṃ ratnakī ginatīkī hai 1 ||
ātmāparādhavṛkṣasya phalānyetānidehinām ||
dāridryaduḥkharogāni bandhanavyasanānica 2
jīvoṃko apane aparādharūpa vṛkṣake daridratā, roga, duḥkha, ba-
ndhana aura vipatti ye phala hote haiṃ 2 ||
 
Annotationen