Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0033
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चाणक्यनीतिः । २७
पुष्पेगन्धंतिलेतैलं काष्ठेवह्निंपयोघृतम् ।।
इक्षौगुडंतथादेहे पश्यात्मानंविवेकतः २१
फूलमें गन्ध, तिलमें तेल, काष्ठमें आग, दूधमें घी, ऊखमें गुड़
जैसे वैसेही देहमें आत्माको विचार से देखो २१ ।।
इति वृद्धचाणक्येसप्तमोऽध्यायः ।। ७ ।।
अधमाधनमिच्छंति धनंमानंचमध्यमाः ।।
उत्तमामानमिच्छंति मानोहिमहतांधनम् १
अधम धनही चाहते हैं मध्यम धन और मान, उत्तम मानही
चाहतेहैं इस कारण कि महात्माओं का धन मानही है १ ।।
इक्षुरापःपयोमूलं ताम्बूलम्फलमौषधम् ।।
भक्षयित्वापिकर्तव्याः स्नानदानादिकाः क्रियाः २
ऊख, जल, दूध, मूल, पान, फल और औषध इन वस्तुओं के
भोजन करनेपर भी स्नान दानआदि क्रियाकरनी चाहिये २ ।।
दीपोभक्षयतेध्वांतं कज्जलंचप्रसूयते ॥
यदन्नंभक्ष्यतेनित्यं जायतेतादृशीप्रजा ३
दीप अन्धकार को खायजाता है और काजल को जन्माता है
सत्यहै जैसा अन्न सदा खाताहै उसके वैसीही सन्तति होती है ३ ।।
वित्तंदेहिगुणान्वितेषुमतिमन्नान्यत्रदेहिक्वचित्
प्राप्तंवारिनिधेर्जलंघनमुखेमाधुर्ययुक्तंसदा ॥
जीवांस्थावरजंगमांश्चसकलांसंजीव्यभूमण्डलं
भूयःपश्यतदेवकोटिगुणितंगच्छंतमम्भोनिधिम् ४
हे मतिमन् ! गुणियोंको धनदो औरोंको कभी मतदो समुद्रसे
मेघके मुखमें प्राप्तहोकर जल सदा मधुरहोजाताहै पृथ्वीपर चर
अचर सबजीवोंको जिलाकर फिर देखो वही जल कोटिगुणा
होकर उसी समुद्रमें चलाजाता है ४ ।।

cāṇakyanītiḥ | 27
puṣpegandhaṃtiletailaṃ kāṣṭhevahniṃpayoghṛtam ||
ikṣauguḍaṃtathādehe paśyātmānaṃvivekataḥ 21
phūlameṃ gandha, tilameṃ tela, kāṣṭhameṃ āga, dūdhameṃ ghī, ūkhameṃ guड़
jaise vaisehī dehameṃ ātmāko vicāra se dekho 21 ||
iti vṛddhacāṇakyesaptamo 'dhyāyaḥ || 7 ||
adhamādhanamicchaṃti dhanaṃmānaṃcamadhyamāḥ ||
uttamāmānamicchaṃti mānohimahatāṃdhanam 1
adhama dhanahī cāhate haiṃ madhyama dhana aura māna, uttama mānahī
cāhatehaiṃ isa kāraṇa ki mahātmāoṃ kā dhana mānahī hai 1 ||
ikṣurāpaḥpayomūlaṃ tāmbūlamphalamauṣadham ||
bhakṣayitvāpikartavyāḥ snānadānādikāḥ kriyāḥ 2
ūkha, jala, dūdha, mūla, pāna, phala aura auṣadha ina vastuoṃ ke
bhojana karanepara bhī snāna dānaādi kriyākaranī cāhiye 2 ||
dīpobhakṣayatedhvāṃtaṃ kajjalaṃcaprasūyate ||
yadannaṃbhakṣyatenityaṃ jāyatetādṛśīprajā 3
dīpa andhakāra ko khāyajātā hai aura kājala ko janmātā hai
satyahai jaisā anna sadā khātāhai usake vaisīhī santati hotī hai 3 ||
vittaṃdehiguṇānviteṣumatimannānyatradehikvacit
prāptaṃvārinidherjalaṃghanamukhemādhuryayuktaṃsadā ||
jīvāṃsthāvarajaṃgamāṃścasakalāṃsaṃjīvyabhūmaṇḍalaṃ
bhūyaḥpaśyatadevakoṭiguṇitaṃgacchaṃtamambhonidhim 4
he matiman ! guṇiyoṃko dhanado auroṃko kabhī matado samudrase
meghake mukhameṃ prāptahokara jala sadā madhurahojātāhai pṛthvīpara cara
acara sabajīvoṃko jilākara phira dekho vahī jala koṭiguṇā
hokara usī samudrameṃ calājātā hai 4 ||
 
Annotationen