Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0032
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२६ चाणक्यनीतिः ।
है उसीके बन्धु होते हैं जिसके धन रहता है वही पुरुष गिना
जाताहै जिसके अर्थ है वही जीताहै १५ ।।
स्वर्गस्थितानामिहजीवलोकेचत्वारिचिह्वानिवसंतिदेहे ।।
दानप्रसंगोमधुराचवाणी देवार्चनंब्राह्मणतर्पणं च १६
संसारमें आनेपर स्वर्गस्थायियों के शरीरमें चार चिह्न रहते हैं
दानका स्वभाव मीठावचन देवता की पूजा ब्राह्मण को तृप्त
करना अर्थात् जिन लोगों में दानआदि लक्षण रहैं उनको जा-
नना चाहिये कि वे अपने पुण्यके प्रभावसे स्वर्गवासी मर्त्यलोक
में अवतार लिये हैं १६ ॥
अत्यन्तकोपःकटुकाचवाणी दरिद्रताचस्वजनेषुवैरम् ।।
नीचप्रसंगःकुलहीनसेवाचिह्नानिदेहेनरकस्थितानाम् १७
अत्यन्त क्रोध, कटुवचन, दरिद्रता, अपने जनोंमें वैर, नीचका
संग, कुलहीनकीसेवा ये चिह्न नरकवासियोंकी देहोंमें रहते हैं १७ ।।
गम्यतेयदिमृगेंद्रमंदिरं लभ्यतेकरिकपोलमौक्तिकम् ।।
जम्बुकालयगतेचप्राप्यतेवत्सपुच्छखरचर्मखंडनम् १८
यदि कोई सिंहकी गुहामें जापड़े तो उसको हाथी के कपोल
की मोती मिलती है और सियार के स्थानमें जानेपर बछवेकी
पूंछ और गदहे के चमड़े का टुकड़ा मिलताहै १८ ।।
शुनःपुच्छमिवव्यर्थं जीवितंविद्ययाविना ॥
नगुह्यगोपनेसक्तन्नचदंशनिवारणे १९
कुत्तेकीपूंछकेसमान विद्याविना जीनाव्यर्थहै कुत्तेकीपूंछ गोप्य
इन्द्रियकोढांपनहींसक्तीहै नमच्छड़आदिजीवोंकोउड़ासक्तीहै १९
वाचांशौचंचमनसः शौचमिन्द्रियनिग्रहः ॥
सर्वभूतदयाशौचमेतच्छौचंपरार्थिनाम् २०
वचनकी शुद्धि, मनकी शुद्धि, इन्द्रियोंका संयम, जीवों पर
दया और पवित्रता ये परार्थियों की शुद्धिहै २० ।।

26 cāṇakyanītiḥ |
hai usīke bandhu hote haiṃ jisake dhana rahatā hai vahī puruṣa ginā
jātāhai jisake artha hai vahī jītāhai 15 ||
svargasthitānāmihajīvalokecatvāricihvānivasaṃtidehe ||
dānaprasaṃgomadhurācavāṇī devārcanaṃbrāhmaṇatarpaṇaṃ ca 16
saṃsārameṃ ānepara svargasthāyiyoṃ ke śarīrameṃ cāra cihna rahate haiṃ
dānakā svabhāva mīṭhāvacana devatā kī pūjā brāhmaṇa ko tṛpta
karanā arthāt jina logoṃ meṃ dānaādi lakṣaṇa rahaiṃ unako jā-
nanā cāhiye ki ve apane puṇyake prabhāvase svargavāsī martyaloka
meṃ avatāra liye haiṃ 16 ||
atyantakopaḥkaṭukācavāṇī daridratācasvajaneṣuvairam ||
nīcaprasaṃgaḥkulahīnasevācihnānidehenarakasthitānām 17
atyanta krodha, kaṭuvacana, daridratā, apane janoṃmeṃ vaira, nīcakā
saṃga, kulahīnakīsevā ye cihna narakavāsiyoṃkī dehoṃmeṃ rahate haiṃ 17 ||
gamyateyadimṛgeṃdramaṃdiraṃ labhyatekarikapolamauktikam ||
jambukālayagatecaprāpyatevatsapucchakharacarmakhaṃḍanam 18
yadi koī siṃhakī guhāmeṃ jāpaड़e to usako hāthī ke kapola
kī motī milatī hai aura siyāra ke sthānameṃ jānepara bachavekī
pūṃcha aura gadahe ke camaड़e kā ṭukaड़ā milatāhai 18 ||
śunaḥpucchamivavyarthaṃ jīvitaṃvidyayāvinā ||
naguhyagopanesaktannacadaṃśanivāraṇe 19
kuttekīpūṃchakesamāna vidyāvinā jīnāvyarthahai kuttekīpūṃcha gopya
indriyakọdhāṃpanahīṃsaktīhai namacchaड़ādijīvoṃkouड़āsaktīhai 19
vācāṃśaucaṃcamanasaḥ śaucamindriyanigrahaḥ ||
sarvabhūtadayāśaucametacchaucaṃparārthinām 20
vacanakī śuddhi, manakī śuddhi, indriyoṃkā saṃyama, jīvoṃ para
dayā aura pavitratā ye parārthiyoṃ kī śuddhihai 20 ||
 
Annotationen