Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0043
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चाणक्यनीतिः । ३७
काचिन्ताममजीवने यदिहरिर्विश्वम्भरोगीयते
नोचेदर्भकजीवनायजननीस्तन्यंकथंनिःसरेत् ।।
इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं
त्वत्पादाम्बुजसेवनेनसततंकालोमयानीयते १७
मेरे जीवन में क्या चिन्ता है यदि हरि विश्वका पालनेवाला
कहलाताहै ऐसा न हो तो बच्चे के जीनेके हेतु माताके स्तनमें दूध
कैसेबनातेइसको बारबार विचार करके यदुपति हेलक्ष्मीपति ! सदा
केवल आपके चरणकमल की सेवा से मैं समयको बिताता हुं १७ ॥
गीर्वाणवाणीषुविशिष्टबुद्धिस्तथापिभाषांतरलोलुपो
हम् ॥ यथासुधायाममरेषुसत्यां स्वर्गाङ्गनानामधरा
सवेरुचिः १८ ॥
यद्यपि संस्कृतही भाषा में विशेष ज्ञान है तथापि दूसरी भाषा
का भी मैं लोभी हूं जैसे अमृत के रहते भी देवतोंकी इच्छा स्वर्ग
की स्त्रियों के ओष्ठ के आसव में रहती है १८ ॥
अन्नाद्दशगुणंपिष्टम्पिष्टाद्दशगुणंपयः ।।
पयसोष्टगुणंमांसं मांसाद्दशगुणंघृतम् १९
चावल से दशगुणा पिसान में गुणहै, पिसानसे दशगुणा दूध
में, दूध से आठगुणा मांसमें, मांससे दशगुणा घी में १९ ॥
शाकेनरोगावर्द्धन्ते पयसावर्द्धतेतनुः ।।
घृतेनवर्द्धतेवीर्यं मांसान्मांसंप्रवर्द्धते २०
सागसे रोग बढ़ता है दूध से शरीर बढ़ता है घीसे वीर्य बढ़ता
है मांस से मांस बढ़ता है २० ।।
इति वृद्धचाणक्ये दशमोऽध्यायः ।। १० ।।
दातृत्वंप्रियवक्तृ त्वन्धीरत्वमुचितज्ञता ॥
अभ्यासेननलभ्यन्ते चत्वारःसहजागुणाः १

cāṇakyanītiḥ | 37
kācintāmamajīvane yadiharirviśvambharogīyate
nocedarbhakajīvanāyajananīstanyaṃkathaṃniḥsaret ||
ityālocya muhurmuhuryadupate lakṣmīpate kevalaṃ
tvatpādāmbujasevanenasatataṃkālomayānīyate 17
mere jīvana meṃ kyā cintā hai yadi hari viśvakā pālanevālā
kahalātāhai aisā na ho to bacce ke jīneke hetu mātāke stanameṃ dūdha
kaisebanāteisako bārabāra vicāra karake yadupati helakṣmīpati ! sadā
kevala āpake caraṇakamala kī sevā se maiṃ samayako bitātā huṃ 17 ||
gīrvāṇavāṇīṣuviśiṣṭabuddhistathāpibhāṣāṃtaralolupo
ham || yathāsudhāyāmamareṣusatyāṃ svargāṅganānāmadharā
saveruciḥ 18 ||
yadyapi saṃskṛtahī bhāṣā meṃ viśeṣa jñāna hai tathāpi dūsarī bhāṣā
kā bhī maiṃ lobhī hūṃ jaise amṛta ke rahate bhī devatoṃkī icchā svarga
kī striyoṃ ke oṣṭha ke āsava meṃ rahatī hai 18 ||
annāddaśaguṇaṃpiṣṭampiṣṭāddaśaguṇaṃpayaḥ ||
payasoṣṭaguṇaṃmāṃsaṃ māṃsāddaśaguṇaṃghṛtam 19
cāvala se daśaguṇā pisāna meṃ guṇahai, pisānase daśaguṇā dūdha
meṃ, dūdha se āṭhaguṇā māṃsameṃ, māṃsase daśaguṇā ghī meṃ 19 ||
śākenarogāvarddhante payasāvarddhatetanuḥ ||
ghṛtenavarddhatevīryaṃ māṃsānmāṃsaṃpravarddhate 20
sāgase roga baढ़tā hai dūdha se śarīra baढ़tā hai ghīse vīrya baढ़tā
hai māṃsa se māṃsa baढ़tā hai 20 ||
iti vṛddhacāṇakye daśamo 'dhyāyaḥ || 10 ||
dātṛtvaṃpriyavaktṛ tvandhīratvamucitajñatā ||
abhyāsenanalabhyante catvāraḥsahajāguṇāḥ 1
 
Annotationen