Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0042
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३६ चाणक्यनीतिः ।
बड़ों के द्वेषसे मृत्यु होती है शत्रुसे विरोध करने से धन का
क्षयहोताहै राजा के द्वेष से नाशहोता है और ब्राह्मण के द्वेष से
कुलका क्षय होता है ११ ॥
वरंवनेव्याघ्रगजेंद्रसेवितेद्रुमालयेपत्रफलाम्बुसेवनम् ।। तृ
णेषुशय्याशतजीर्णवल्कलंनबंधुमध्येधनहीनजीवनम् १२
बन में बाघ और बड़े बड़े हाथियों से सेवित वृक्ष के नीचे पत्ता
फलखाना वा जलका पीना घासपर सोना सौटुकड़े के बकलोंको
पहिननायेश्रेष्ठहैं परबन्धुओंके मध्य धनहीनजीना श्रेष्ठनहींहै १२ ।।
विप्रोवृक्षस्तस्यमूलंचसंध्या वेदःशाखाधर्म्मकर्म्मा
णिपत्रम् ।। तस्मान्मूलंयत्नतोरक्षणीयंछिन्नेमूलेनैवशा
खानपत्रम् १३
ब्राह्मण वृक्ष है उसकी जड़ सन्ध्या है वेद शाखा है और धर्म
कर्म के पत्ते हैं इसकारण प्रयत्नकरके जड़की रक्षा करनी चाहिये
जड़ कटजाने पर न शाखा रहेगी न पत्ते १३ ॥
माताचकमलादेवी पितादेवोजनार्दनः ।।
बान्धवाविष्णुभक्ताश्य स्वदेशोभुवनत्रयम् १४
जिसकी लक्ष्मी माता है और विष्णुभगवान् पिता हैं और
विष्णु के भक्तही बान्धव हैं उसको तीनोंलोक स्वदेशही हैं १४ ।।
एकवृक्षसमारूढा नानावर्णाविहंगमाः ।।
प्रभातेदिक्षुदशसु कातत्रपरिवेदना १५
नानाप्रकार के पखेरू एक वृक्षपर बैठते हैं प्रभातसमय दश
दिशा में होजातेहैं उसमें क्या शोच है १५ ।।
बुद्धिर्यस्यबलंतस्य निर्बुद्धेश्चकुतोबलम् ॥
बनेसिंहोमदोन्मत्तः शशकेननिपातितः १६
जिसको बुद्धि है उसी को बलहै निर्बुद्धि को बल कहां से होगा
देखो वन में मद से उन्मत्त सिंह चौगड़ासे मारागया १६ ॥

36 cāṇakyanītiḥ |
baड़oṃ ke dveṣase mṛtyu hotī hai śatruse virodha karane se dhana kā
kṣayahotāhai rājā ke dveṣa se nāśahotā hai aura brāhmaṇa ke dveṣa se
kulakā kṣaya hotā hai 11 ||
varaṃvanevyāghragajeṃdrasevitedrumālayepatraphalāmbusevanam || tṛ
ṇeṣuśayyāśatajīrṇavalkalaṃnabaṃdhumadhyedhanahīnajīvanam 12
bana meṃ bāgha aura baड़e baड़e hāthiyoṃ se sevita vṛkṣa ke nīce pattā
phalakhānā vā jalakā pīnā ghāsapara sonā sauṭukaड़e ke bakaloṃko
pahinanāyeśreṣṭhahaiṃ parabandhuoṃke madhya dhanahīnajīnā śreṣṭhanahīṃhai 12 ||
viprovṛkṣastasyamūlaṃcasaṃdhyā vedaḥśākhādharmmakarmmā
ṇipatram || tasmānmūlaṃyatnatorakṣaṇīyaṃchinnemūlenaivaśā
khānapatram 13
brāhmaṇa vṛkṣa hai usakī jaड़ sandhyā hai veda śākhā hai aura dharma
karma ke patte haiṃ isakāraṇa prayatnakarake jaड़kī rakṣā karanī cāhiye
jaड़ kaṭajāne para na śākhā rahegī na patte 13 ||
mātācakamalādevī pitādevojanārdanaḥ ||
bāndhavāviṣṇubhaktāśya svadeśobhuvanatrayam 14
jisakī lakṣmī mātā hai aura viṣṇubhagavān pitā haiṃ aura
viṣṇu ke bhaktahī bāndhava haiṃ usako tīnoṃloka svadeśahī haiṃ 14 ||
ekavṛkṣasamārụ̄dhā nānāvarṇāvihaṃgamāḥ ||
prabhātedikṣudaśasu kātatraparivedanā 15
nānāprakāra ke pakherū eka vṛkṣapara baiṭhate haiṃ prabhātasamaya daśa
diśā meṃ hojātehaiṃ usameṃ kyā śoca hai 15 ||
buddhiryasyabalaṃtasya nirbuddheścakutobalam ||
banesiṃhomadonmattaḥ śaśakenanipātitaḥ 16
jisako buddhi hai usī ko balahai nirbuddhi ko bala kahāṃ se hogā
dekho vana meṃ mada se unmatta siṃha caugaड़āse mārāgayā 16 ||
 
Annotationen