Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0064
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५८ चाणक्यनीतिः ।
त्वांत्रैलोक्यधरंवहामिकुचयोरग्रेनतद्गण्यते
किंवाकेशवभाषणेनबहुना पुण्यैर्यशोलभ्यते १९
पृथ्वीपर किसी अत्यन्त हलके पर्वतको अनायाससे बाहुओं
के ऊपर धारण किया तिससे आप स्वर्ग और पृथ्वीतलमें सर्वदा
गोवर्द्धन कहलाते हैं तीनों लोकोंके धरनेवाले आपको केवलकुचों
के अग्रभागमें धारण करतीहूं यह कुछ भी नहीं गिनाजाता हे के
शव ! बहुत कहनेसे क्या पुण्योंसे यश मिलताहै १९ ।।
इति वृद्धचाणक्येपञ्चदशोऽध्यायः ।। १५ ।।
अथ षोडशाऽध्यायप्रारम्भः ॥
नध्यातंपदमीश्वरस्यविधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपिनोपार्जितः ।।
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपिनालिङ्गितम्
मातुःकेवलमेवयौवनवनच्छेदेकुठारावयम् १
संसार में मुक्त होनेके लिये विधिसे ईश्वर के पदका ध्यान
मुझसे न हुआ स्वर्गद्वारके फाटकके तोड़ने में समर्थ धर्मका भी
अर्जन न किया और स्त्रीके दोनों पीनस्तन और जंघों का आ-
लिंगन स्वप्नमेंभी न किया मैं माताके युवापनरूप वृक्षके केवल
काटने में कुल्हाड़ी हुआ १ ॥
जल्पन्तिसार्द्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।।
हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतोरतिः २
भाषण दूसरेके साथ करती हैं दूसरेको विलाससे देखती हैं
और हृदयमें दूसरेही की चिन्ता करती हैं स्त्रियों की प्रीति एक
में नहीं रहती २ ॥
योमोहान्मन्यतेमूढो रक्तेयंमयिकामिनी ॥
सतस्यावशगोभूत्वा नृत्येत्क्रीडाशकुन्तवत् ३
जो मूर्ख अविवेक से समझता है कि यह कामिनी मेरे ऊ-

58 cāṇakyanītiḥ |
tvāṃtrailokyadharaṃvahāmikucayoragrenatadgaṇyate
kiṃvākeśavabhāṣaṇenabahunā puṇyairyaśolabhyate 19
pṛthvīpara kisī atyanta halake parvatako anāyāsase bāhuoṃ
ke ūpara dhāraṇa kiyā tisase āpa svarga aura pṛthvītalameṃ sarvadā
govarddhana kahalāte haiṃ tīnoṃ lokoṃke dharanevāle āpako kevalakucoṃ
ke agrabhāgameṃ dhāraṇa karatīhūṃ yaha kucha bhī nahīṃ ginājātā he ke
śava ! bahuta kahanese kyā puṇyoṃse yaśa milatāhai 19 ||
iti vṛddhacāṇakyepañcadaśo 'dhyāyaḥ || 15 ||
atha ṣoḍaśā 'dhyāyaprārambhaḥ ||
nadhyātaṃpadamīśvarasyavidhivatsaṃsāravicchittaye
svargadvārakapāṭapāṭanapaṭurdharmo 'pinopārjitaḥ ||
nārīpīnapayodharoruyugalaṃ svapne 'pināliṅgitam
mātuḥkevalamevayauvanavanacchedekuṭhārāvayam 1
saṃsāra meṃ mukta honeke liye vidhise īśvara ke padakā dhyāna
mujhase na huā svargadvārake phāṭakake toड़ne meṃ samartha dharmakā bhī
arjana na kiyā aura strīke donoṃ pīnastana aura jaṃghoṃ kā ā-
liṃgana svapnameṃbhī na kiyā maiṃ mātāke yuvāpanarūpa vṛkṣake kevala
kāṭane meṃ kulhāड़ī huā 1 ||
jalpantisārddhamanyena paśyantyanyaṃ savibhramāḥ ||
hṛdaye cintayantyanyaṃ na strīṇāmekatoratiḥ 2
bhāṣaṇa dūsareke sātha karatī haiṃ dūsareko vilāsase dekhatī haiṃ
aura hṛdayameṃ dūsarehī kī cintā karatī haiṃ striyoṃ kī prīti eka
meṃ nahīṃ rahatī 2 ||
yomohānmanyatemụ̄dho rakteyaṃmayikāminī ||
satasyāvaśagobhūtvā nṛtyetkrīḍāśakuntavat 3
jo mūrkha aviveka se samajhatā hai ki yaha kāminī mere ū-
 
Annotationen