Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0063
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चाणक्यनीतिः । ५७
के फूलके रससे आलसी बनारहता था अब दैववश से परदेश में
आकर कोरैया के फूलको बहुत समझताहै १५ ।।
पीतःक्रुद्धेनतातश्चरणतलहतो वल्लभोयेनरोषा
दाबाल्याद्विप्रवर्य्यैःस्ववदनविवरेधार्यतेवैरिणीमे ।। गेहं
मेछेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खि
न्नासदाहंद्विजकुलनिलयंनाथयुक्तंत्यजामि १६
जिसने रुष्टहोकर मेरे पिताको पीडाला और जिसने क्रोधके
मारे पांवसे मेरे कान्तकोमारा जो श्रेष्ठ ब्राह्मण बैठे सदा लड़क-
पनसे लेकर मुखविवर में मेरी वैरिणी को रखते हैं और प्रति-
दिन पार्वतीके पतिकी पूजाके निमित्त भेरे गृहकोकाटते हैं हेनाथ !
इससे खेदपाकर ब्राह्मणों के घरको सदा छोड़े रहतीहूं १६ ॥
बन्धनानिखलुसन्तिबहूनि प्रेमरज्जुकृतबन्धनमन्यत् ॥
दारुभेदनिपुणोपिषडंघ्रिर्निष्क्रियोभवतिपङ्कजकोशे १७
बन्धन तो बहुतहैं परन्तु प्रीतिकी रस्सीका बन्धन औरही है
काठके छेदने में कुशल भी भँवरा कमल के कोश में निर्व्यापार
होजाताहै १७ ।।
छिन्नोपिचन्दनतरुर्नजहातिगन्धं वृद्धोऽपिवारणपति
र्नजहातिलीलाम् ।। यन्त्रार्पितोमधुरतांनजहातिचेक्षुः
क्षीणोऽपिनत्यजतिशीलगुणान्कुलीनः १८
काटा चन्दन का वृक्ष गन्धको त्याग नहीं देता बूढ़ाभी गज-
पति विलास को नहीं छोड़ता कोल्हू में पेरी भी ऊख मधुरता
नहीं छोड़ती दरिद्र भी कुलीन सुशीलता आदि गुणों का त्याग
नहीं करता १८ ॥
उर्व्यांकोऽपिमहीधरोलघुतरोदोर्भ्यांधृतोलीलया
तेनत्वंदिविभूतलेचसततं गोवर्द्धनोगीयसे ।।


cāṇakyanītiḥ | 57
ke phūlake rasase ālasī banārahatā thā aba daivavaśa se paradeśa meṃ
ākara koraiyā ke phūlako bahuta samajhatāhai 15 ||
pītaḥkruddhenatātaścaraṇatalahato vallabhoyenaroṣā
dābālyādvipravaryyaiḥsvavadanavivaredhāryatevairiṇīme || gehaṃ
mechedayanti pratidivasamumākāntapūjānimittaṃ tasmātkhi
nnāsadāhaṃdvijakulanilayaṃnāthayuktaṃtyajāmi 16
jisane ruṣṭahokara mere pitāko pīḍālā aura jisane krodhake
māre pāṃvase mere kāntakomārā jo śreṣṭha brāhmaṇa baiṭhe sadā laड़ka-
panase lekara mukhavivara meṃ merī vairiṇī ko rakhate haiṃ aura prati-
dina pārvatīke patikī pūjāke nimitta bhere gṛhakokāṭate haiṃ henātha !
isase khedapākara brāhmaṇoṃ ke gharako sadā choड़e rahatīhūṃ 16 ||
bandhanānikhalusantibahūni premarajjukṛtabandhanamanyat ||
dārubhedanipuṇopiṣaḍaṃghrirniṣkriyobhavatipaṅkajakośe 17
bandhana to bahutahaiṃ parantu prītikī rassīkā bandhana aurahī hai
kāṭhake chedane meṃ kuśala bhī bhaṁvarā kamala ke kośa meṃ nirvyāpāra
hojātāhai 17 ||
chinnopicandanatarurnajahātigandhaṃ vṛddho 'pivāraṇapati
rnajahātilīlām || yantrārpitomadhuratāṃnajahāticekṣuḥ
kṣīṇo 'pinatyajatiśīlaguṇānkulīnaḥ 18
kāṭā candana kā vṛkṣa gandhako tyāga nahīṃ detā būढ़ābhī gaja-
pati vilāsa ko nahīṃ choड़tā kolhū meṃ perī bhī ūkha madhuratā
nahīṃ choड़tī daridra bhī kulīna suśīlatā ādi guṇoṃ kā tyāga
nahīṃ karatā 18 ||
urvyāṃko 'pimahīdharolaghutarodorbhyāṃdhṛtolīlayā
tenatvaṃdivibhūtalecasatataṃ govarddhanogīyase ||
8
 
Annotationen