Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0068
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
६२ चाणक्यनीतिः ।
उत्पन्नेषुचकार्येषु नसाविद्यानतद्धनम् २०
जो विद्या पुस्तकोंही पर रहती है और दूसरों के हाथों में
जो धन रहताहै कामपड़जानेपर न वह विद्याहै न वह धनहै २० ।।
इति वृद्धचाणक्येषोडशोऽध्यायः ।। १६ ।।
अथ सप्तदशाऽध्यायप्रारम्भः ॥
पुस्तकप्रत्ययाधीतं नाधीतंगुरुसन्निधौ ।।
सभामध्येनशोभन्ते जारगर्भाइवस्त्रियः १
जिन्होंने केवल पुस्तककी प्रतिसे पढ़ा गुरुके निकट न पढ़ा वे
सभाके बीच व्यभिचारसे गर्भवालीस्त्रियोंके समान नहींशोभते १ ।।
कृतेप्रतिकृतिंकुर्याद्धिंसनेप्रतिहिंसनम् ।।
तत्रदोषोनपतति दुष्टेदुष्टंसमाचरेत् २
उपकार करने पर प्रत्युपकार करना चाहिये और मारने पर
मारना इसमें अपराध नहीं होता इसकारण कि दुष्टता करने
पर दुष्टताका आचरण करना उचित होता है २ ।।
यद्दूरंयद्दुराराध्यं यच्चदूरेव्यवस्थितम् ।।
सत्संर्वतपसासाध्यं तपोहिदुरतिक्रमम् ३
जो दूरहै जिसकी आराधना नहीं होसक्ती और जो दूर वर्त-
मानहै वे सबतपसेसिद्धहोसक्ते हैं इसकारण सबसे प्रबलतपहै ३ ।।
लोभश्चेदगुणेनकिम्पिशुनतायद्यस्तिकिम्पातकैः
सत्यंचेत्तपसाचकिंशुचिमनोयद्यस्तितीर्थेनकिम् ।।
सौजन्यंयदिकिंगुणैःसुमहिमायद्यस्तिकिंमण्डनैः
सद्विद्यायदिकिंधनैरपयशोयद्यस्तिकिंमृत्युना ४
यदि लोभ है तो दूसरे दोषसे क्या यदि लुतुराई है तो और
पापोंसे क्या यदि सत्यता हो तो तपसे क्या यदि मन स्वच्छ है
तो तीर्त्थ से क्या यदि सज्जनताहै तो दूसरे गुणों से क्या यदि

62 cāṇakyanītiḥ |
utpanneṣucakāryeṣu nasāvidyānataddhanam 20
jo vidyā pustakoṃhī para rahatī hai aura dūsaroṃ ke hāthoṃ meṃ
jo dhana rahatāhai kāmapaड़jānepara na vaha vidyāhai na vaha dhanahai 20 ||
iti vṛddhacāṇakyeṣoḍaśo 'dhyāyaḥ || 16 ||
atha saptadaśā 'dhyāyaprārambhaḥ ||
pustakapratyayādhītaṃ nādhītaṃgurusannidhau ||
sabhāmadhyenaśobhante jāragarbhāivastriyaḥ 1
jinhoṃne kevala pustakakī pratise paढ़ā guruke nikaṭa na paढ़ā ve
sabhāke bīca vyabhicārase garbhavālīstriyoṃke samāna nahīṃśobhate 1 ||
kṛtepratikṛtiṃkuryāddhiṃsanepratihiṃsanam ||
tatradoṣonapatati duṣṭeduṣṭaṃsamācaret 2
upakāra karane para pratyupakāra karanā cāhiye aura mārane para
māranā isameṃ aparādha nahīṃ hotā isakāraṇa ki duṣṭatā karane
para duṣṭatākā ācaraṇa karanā ucita hotā hai 2 ||
yaddūraṃyaddurārādhyaṃ yaccadūrevyavasthitam ||
satsaṃrvatapasāsādhyaṃ tapohiduratikramam 3
jo dūrahai jisakī ārādhanā nahīṃ hosaktī aura jo dūra varta-
mānahai ve sabatapasesiddhahosakte haiṃ isakāraṇa sabase prabalatapahai 3 ||
lobhaścedaguṇenakimpiśunatāyadyastikimpātakaiḥ
satyaṃcettapasācakiṃśucimanoyadyastitīrthenakim ||
saujanyaṃyadikiṃguṇaiḥsumahimāyadyastikiṃmaṇḍanaiḥ
sadvidyāyadikiṃdhanairapayaśoyadyastikiṃmṛtyunā 4
yadi lobha hai to dūsare doṣase kyā yadi luturāī hai to aura
pāpoṃse kyā yadi satyatā ho to tapase kyā yadi mana svaccha hai
to tīrttha se kyā yadi sajjanatāhai to dūsare guṇoṃ se kyā yadi
 
Annotationen