Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kauṭilya [VerfasserIn]; Hariśaṅkara <Paṇḍita> [HerausgeberIn] [Hrsg.]
Cāṇakyanītidarpaṇa: bhāṣaṭīkāsahita — Lakhanaū, 1904

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36577#0065
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
चाणक्यनीतिः । ५९
पर प्रेम करती है वह उसके वश होकर खेल के पक्षी के समान
नाचा करता है ३ ।।
कोऽर्थान्प्राप्यनगर्वितोविषयिणःकस्यापदोऽस्तंगताः
स्त्रीभिःकस्यनखण्डितंभुविमनःकोनामराजप्रियः ।।
कःकालस्यनगोचरत्वमगमत् कोऽर्थीगतोगौरवम्
कोवादुर्जनदुर्गुणेषुपतितः क्षामेणयातःपथि ४
धनपाकर गर्वी कौन न हुआ किस विषयीकी विपत्तिनष्टहुई
पृथ्वी में किसके मनको स्त्रियोंने खण्डित न किया राजाको प्रिय
कौनहुआ कालके वश कौन नहींहुआ किस याचकने गुरुतापाई
दुष्टकी दुष्टतामें पड़कर संसारके पंथमें कुशलतासे कौन गया ४ ।।
ननिर्मिताकेननदृष्टपूर्वा नश्रूयतेहेममयीकुरङ्गी ॥
तथापितृष्णारघुनन्दनस्य विनाशकालेविपरीतबुद्धिः ५
सोनेकी मृगी न पहिले किसीने रची न देखी और न किसी
को सुन पड़ती है तो भी रघुनन्दनकी तृष्णा उसपरहुई विनाश
के समय बुद्धि विपरीत होजाती है ५ ।।
गुणैरुत्तमतांयान्ति नोच्चैरासनसंस्थिताः ।।
प्रासादशिखरस्थोऽपि काकःकिंगरुडायते ६
प्राणी गुणों से उत्तमता पाते हैं ऊंचे आसनपर बैठकर नहीं
कोठेके ऊपरके भागमें बैठा कौवा क्या गरुड होजाताहै ६ ।।
गुणाःसर्वत्रपूज्यन्ते नमहत्योऽपिसम्पदः ।।
पूर्णेन्दुःकिंतथावन्द्यो निष्कलङ्कोयथाकृशः ७
सब स्थानमें गुण पूजे जाते हैं बड़ी सम्पत्ति नहीं पूर्णिमाका
पूर्ण भी चन्द्रमा क्या वैसा वन्दित होता है जैसा विना कलङ्क
के द्वितीयाका दुर्बल भी ७ ॥
परैरुक्तगुणोयस्तु निर्गुणोपिगुणीभवेत् ।।
इन्द्रोपिलघुतांयाति स्वयंप्रख्यापितैर्गुणैः ८ ।।

cāṇakyanītiḥ | 59
para prema karatī hai vaha usake vaśa hokara khela ke pakṣī ke samāna
nācā karatā hai 3 ||
ko 'rthānprāpyanagarvitoviṣayiṇaḥkasyāpado 'staṃgatāḥ
strībhiḥkasyanakhaṇḍitaṃbhuvimanaḥkonāmarājapriyaḥ ||
kaḥkālasyanagocaratvamagamat ko 'rthīgatogauravam
kovādurjanadurguṇeṣupatitaḥ kṣāmeṇayātaḥpathi 4
dhanapākara garvī kauna na huā kisa viṣayīkī vipattinaṣṭahuī
pṛthvī meṃ kisake manako striyoṃne khaṇḍita na kiyā rājāko priya
kaunahuā kālake vaśa kauna nahīṃhuā kisa yācakane gurutāpāī
duṣṭakī duṣṭatāmeṃ paड़kara saṃsārake paṃthameṃ kuśalatāse kauna gayā 4 ||
nanirmitākenanadṛṣṭapūrvā naśrūyatehemamayīkuraṅgī ||
tathāpitṛṣṇāraghunandanasya vināśakāleviparītabuddhiḥ 5
sonekī mṛgī na pahile kisīne racī na dekhī aura na kisī
ko suna paड़tī hai to bhī raghunandanakī tṛṣṇā usaparahuī vināśa
ke samaya buddhi viparīta hojātī hai 5 ||
guṇairuttamatāṃyānti noccairāsanasaṃsthitāḥ ||
prāsādaśikharastho 'pi kākaḥkiṃgaruḍāyate 6
prāṇī guṇoṃ se uttamatā pāte haiṃ ūṃce āsanapara baiṭhakara nahīṃ
koṭheke ūparake bhāgameṃ baiṭhā kauvā kyā garuḍa hojātāhai 6 ||
guṇāḥsarvatrapūjyante namahatyo 'pisampadaḥ ||
pūrṇenduḥkiṃtathāvandyo niṣkalaṅkoyathākṛśaḥ 7
saba sthānameṃ guṇa pūje jāte haiṃ baड़ī sampatti nahīṃ pūrṇimākā
pūrṇa bhī candramā kyā vaisā vandita hotā hai jaisā vinā kalaṅka
ke dvitīyākā durbala bhī 7 ||
parairuktaguṇoyastu nirguṇopiguṇībhavet ||
indropilaghutāṃyāti svayaṃprakhyāpitairguṇaiḥ 8 ||
 
Annotationen