Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
९६ रामायणअध्यात्मविचार ।

अथ रामायणअध्यात्मगोचरे युद्धकाण्डेचतुर्द्वार
युद्धवर्णनन्नाम नवमंप्रकरणं प्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! अष्टम प्रकरण करके कहे प्र-
कार जब सूक्ष्मवासनारूपा मन्दोदरी ने अपने पति अहंलक्ष-
णात्मक मूलाज्ञानरूप रावण को अनेकप्रकार विनय कर भय
नीति देखाय समुझाया परन्तु उसने अपने कालवश होने से
उसका कहना न मानके आप प्रातःकाल होते अपनी आसुरी
सम्पदा करके सम्पन्न सामान्य अन्तःकरणरूप अपने सभा
स्थान में आया अरु सर्वत्रास को भुलाय अति अभिमानयुक्त
अपने उक्त सिंहासनपर सुशोभितहुआ, अरु यहां सम्यक्विशेष
ज्ञानरूप रामजी ने अपने सेवकदूत असाधारण विश्वासरूप
अङ्गदको अपने निकट बोलाया तब उक्त अङ्गद उक्त रामजी के
समीप आय उनके चरणोंमें मस्तक नमाय प्रणामकर हाथ जोड़
उनके सम्मुख खड़ा रहा तब उक्त रामजी ने प्रसन्न होय उस
को आदरपूर्वक अपने निकट बैठाय प्रश्न किया कि हे महा-
बलिन्, बुद्धिमन्, बालिके पुत्र ! मुझको एक महान् आश्चर्य
है सो मैं तुमसे प्रश्न करता हौं तिसको आप सत्य सत्य कहो,
हे अङ्गद ! सर्व आसुरी सम्पदारूप असुरकुलनायक जिसने
अपने अतुलित भुजबल करके समस्त चराचर जगत्को अपने
वश कियाहै अरु जिसका प्रताप सूर्यवत् सर्व जगत्में विख्यात
है तिस रावण के अतिसुन्दर चार किरीट जो तुमने मेरे निकट
चलाये सो आपने किसप्रकार पाये यह सर्व मेरे आगे कहो,
इसप्रकार जब उक्त रामजीने प्रश्न किया तब उक्त अङ्गद हाथ
जोड़ विनयपूर्वक उत्तर कहता हुआ कि हे प्रणतसुखकारिन्,
हे सर्वज्ञ, स्वामिन् ! यह चार मुकुट नहीं किन्तु यह चार राज-
गुण हैं जिनको कि 'साम, दाम, भेद, दण्ड' कहते हैं अरु

96 rāmāyaṇaadhyātmavicāra |

atha rāmāyaṇaadhyātmagocare yuddhakāṇḍecaturdvāra
yuddhavarṇanannāma navamaṃprakaraṇaṃ prārabhyate ||
1 || śrīgururuvāca || he saumya ! aṣṭama prakaraṇa karake kahe pra-
kāra jaba sūkṣmavāsanārūpā mandodarī ne apane pati ahaṃlakṣa-
ṇātmaka mūlājñānarūpa rāvaṇa ko anekaprakāra vinaya kara bhaya
nīti dekhāya samujhāyā parantu usane apane kālavaśa hone se
usakā kahanā na mānake āpa prātaḥkāla hote apanī āsurī
sampadā karake sampanna sāmānya antaḥkaraṇarūpa apane sabhā
sthāna meṃ āyā aru sarvatrāsa ko bhulāya ati abhimānayukta
apane ukta siṃhāsanapara suśobhitahuā, aru yahāṃ samyakviśeṣa
jñānarūpa rāmajī ne apane sevakadūta asādhāraṇa viśvāsarūpa
aṅgadako apane nikaṭa bolāyā taba ukta aṅgada ukta rāmajī ke
samīpa āya unake caraṇoṃmeṃ mastaka namāya praṇāmakara hātha joड़
unake sammukha khaड़ā rahā taba ukta rāmajī ne prasanna hoya usa
ko ādarapūrvaka apane nikaṭa baiṭhāya praśna kiyā ki he mahā-
balin, buddhiman, bālike putra ! mujhako eka mahān āścarya
hai so maiṃ tumase praśna karatā hauṃ tisako āpa satya satya kaho,
he aṅgada ! sarva āsurī sampadārūpa asurakulanāyaka jisane
apane atulita bhujabala karake samasta carācara jagatko apane
vaśa kiyāhai aru jisakā pratāpa sūryavat sarva jagatmeṃ vikhyāta
hai tisa rāvaṇa ke atisundara cāra kirīṭa jo tumane mere nikaṭa
calāye so āpane kisaprakāra pāye yaha sarva mere āge kaho,
isaprakāra jaba ukta rāmajīne praśna kiyā taba ukta aṅgada hātha
joड़ vinayapūrvaka uttara kahatā huā ki he praṇatasukhakārin,
he sarvajña, svāmin ! yaha cāra mukuṭa nahīṃ kintu yaha cāra rāja-
guṇa haiṃ jinako ki 'sāma, dāma, bheda, daṇḍa' kahate haiṃ aru
 
Annotationen