चाणक्यनीतिः । १३
एकश्चन्द्रस्तमोहन्ति नचताराःसहस्रशः ६
एकभी गुणी पुत्र श्रेष्ठ है सो सैकड़ों गुणरहितोंसे क्या एकही
चन्द्र अन्धकारको नष्ट करदेता है सहस्रतारे नहीं ६ ।।
मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतोवरः ।।
मृतःसचाल्पदुःखाय यावज्जीवंजडोदहेत् ७
मुर्ख जातक चिरजीवीभी हो उसे उत्पन्न होतेही जो मरगया
वह श्रेष्ठ है इस कारण कि मरा थोड़ेही दुःखका कारण होता है
जड़ जबलौं जीता है डाहता रहताहै ७ ।।
कुग्रामवासःकुलहीनसेवा कुभोजनंक्रोधमुखीचभार्या ॥
पुत्रश्चमूर्खोविघवाचकन्याविनाग्निनाषट् प्रदहंतिकायम् ८
कुग्रम में वास नीच कुलकी सेवा कुभोजन कलही स्त्री मूर्ख
पुत्र विधवा कन्या ये छः विना आगही शरीर को जलाते हैं ८ ।।
किंतयाक्रियतेधेन्वा या न दोग्ध्री न गुर्विणी ॥
कोऽर्थः पुत्रेणजातेन योनविद्वान्नभक्तिमान् १
उस गायसे क्या लाभहै जो न दूधदेवे न गाभिन होवे और
ऐसे पुत्र हुये क्या लाभ जो न विद्वान् भया न भक्तिमान् ९ ।।
संसारतापदग्धानां त्रयोविश्रान्तिहेतवः ।।
अपत्यंचकलत्रंच सतांसंगतिरेवच १०
संसार के तापसे जलतेहुये परुषोंके विश्राम के हेतु तीन हैं
लड़का स्त्री और सज्जनोंकी संगति १० ॥
सकृज्जल्पन्तिराजानः सकृज्जल्पन्तिपण्डिताः ।।
सकृत्कन्याःप्रदीयन्ते त्रीण्येतानिसकृत्सकृत् ११
राजालोग एकहीबारआज्ञादेतेहैं पण्डितलोगएकहोबारबोलतेहैं
कन्याकादानएकहीबारहोताहै येतोनोंबात एकबारहोहोतीहैं ११।।
एकाकिनातपोद्वाभ्यां पठनंगायनंत्रिभिः ।।
चतुर्भिर्गमनंक्षेत्रं पंचभिर्बहुभीरणम् १२
cāṇakyanītiḥ | 13
ekaścandrastamohanti nacatārāḥsahasraśaḥ 6
ekabhī guṇī putra śreṣṭha hai so saikaड़oṃ guṇarahitoṃse kyā ekahī
candra andhakārako naṣṭa karadetā hai sahasratāre nahīṃ 6 ||
mūrkhaścirāyurjāto 'pi tasmājjātamṛtovaraḥ ||
mṛtaḥsacālpaduḥkhāya yāvajjīvaṃjaḍodahet 7
murkha jātaka cirajīvībhī ho use utpanna hotehī jo maragayā
vaha śreṣṭha hai isa kāraṇa ki marā thoड़ehī duḥkhakā kāraṇa hotā hai
jaड़ jabalauṃ jītā hai ḍāhatā rahatāhai 7 ||
kugrāmavāsaḥkulahīnasevā kubhojanaṃkrodhamukhīcabhāryā ||
putraścamūrkhovighavācakanyāvināgnināṣaṭ pradahaṃtikāyam 8
kugrama meṃ vāsa nīca kulakī sevā kubhojana kalahī strī mūrkha
putra vidhavā kanyā ye chaḥ vinā āgahī śarīra ko jalāte haiṃ 8 ||
kiṃtayākriyatedhenvā yā na dogdhrī na gurviṇī ||
ko 'rthaḥ putreṇajātena yonavidvānnabhaktimān 1
usa gāyase kyā lābhahai jo na dūdhadeve na gābhina hove aura
aise putra huye kyā lābha jo na vidvān bhayā na bhaktimān 9 ||
saṃsāratāpadagdhānāṃ trayoviśrāntihetavaḥ ||
apatyaṃcakalatraṃca satāṃsaṃgatirevaca 10
saṃsāra ke tāpase jalatehuye paruṣoṃke viśrāma ke hetu tīna haiṃ
laड़kā strī aura sajjanoṃkī saṃgati 10 ||
sakṛjjalpantirājānaḥ sakṛjjalpantipaṇḍitāḥ ||
sakṛtkanyāḥpradīyante trīṇyetānisakṛtsakṛt 11
rājāloga ekahībāraājñādetehaiṃ paṇḍitalogaekahobārabolatehaiṃ
kanyākādānaekahībārahotāhai yetonoṃbāta ekabārahohotīhaiṃ 11||
ekākinātapodvābhyāṃ paṭhanaṃgāyanaṃtribhiḥ ||
caturbhirgamanaṃkṣetraṃ paṃcabhirbahubhīraṇam 12
एकश्चन्द्रस्तमोहन्ति नचताराःसहस्रशः ६
एकभी गुणी पुत्र श्रेष्ठ है सो सैकड़ों गुणरहितोंसे क्या एकही
चन्द्र अन्धकारको नष्ट करदेता है सहस्रतारे नहीं ६ ।।
मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतोवरः ।।
मृतःसचाल्पदुःखाय यावज्जीवंजडोदहेत् ७
मुर्ख जातक चिरजीवीभी हो उसे उत्पन्न होतेही जो मरगया
वह श्रेष्ठ है इस कारण कि मरा थोड़ेही दुःखका कारण होता है
जड़ जबलौं जीता है डाहता रहताहै ७ ।।
कुग्रामवासःकुलहीनसेवा कुभोजनंक्रोधमुखीचभार्या ॥
पुत्रश्चमूर्खोविघवाचकन्याविनाग्निनाषट् प्रदहंतिकायम् ८
कुग्रम में वास नीच कुलकी सेवा कुभोजन कलही स्त्री मूर्ख
पुत्र विधवा कन्या ये छः विना आगही शरीर को जलाते हैं ८ ।।
किंतयाक्रियतेधेन्वा या न दोग्ध्री न गुर्विणी ॥
कोऽर्थः पुत्रेणजातेन योनविद्वान्नभक्तिमान् १
उस गायसे क्या लाभहै जो न दूधदेवे न गाभिन होवे और
ऐसे पुत्र हुये क्या लाभ जो न विद्वान् भया न भक्तिमान् ९ ।।
संसारतापदग्धानां त्रयोविश्रान्तिहेतवः ।।
अपत्यंचकलत्रंच सतांसंगतिरेवच १०
संसार के तापसे जलतेहुये परुषोंके विश्राम के हेतु तीन हैं
लड़का स्त्री और सज्जनोंकी संगति १० ॥
सकृज्जल्पन्तिराजानः सकृज्जल्पन्तिपण्डिताः ।।
सकृत्कन्याःप्रदीयन्ते त्रीण्येतानिसकृत्सकृत् ११
राजालोग एकहीबारआज्ञादेतेहैं पण्डितलोगएकहोबारबोलतेहैं
कन्याकादानएकहीबारहोताहै येतोनोंबात एकबारहोहोतीहैं ११।।
एकाकिनातपोद्वाभ्यां पठनंगायनंत्रिभिः ।।
चतुर्भिर्गमनंक्षेत्रं पंचभिर्बहुभीरणम् १२
cāṇakyanītiḥ | 13
ekaścandrastamohanti nacatārāḥsahasraśaḥ 6
ekabhī guṇī putra śreṣṭha hai so saikaड़oṃ guṇarahitoṃse kyā ekahī
candra andhakārako naṣṭa karadetā hai sahasratāre nahīṃ 6 ||
mūrkhaścirāyurjāto 'pi tasmājjātamṛtovaraḥ ||
mṛtaḥsacālpaduḥkhāya yāvajjīvaṃjaḍodahet 7
murkha jātaka cirajīvībhī ho use utpanna hotehī jo maragayā
vaha śreṣṭha hai isa kāraṇa ki marā thoड़ehī duḥkhakā kāraṇa hotā hai
jaड़ jabalauṃ jītā hai ḍāhatā rahatāhai 7 ||
kugrāmavāsaḥkulahīnasevā kubhojanaṃkrodhamukhīcabhāryā ||
putraścamūrkhovighavācakanyāvināgnināṣaṭ pradahaṃtikāyam 8
kugrama meṃ vāsa nīca kulakī sevā kubhojana kalahī strī mūrkha
putra vidhavā kanyā ye chaḥ vinā āgahī śarīra ko jalāte haiṃ 8 ||
kiṃtayākriyatedhenvā yā na dogdhrī na gurviṇī ||
ko 'rthaḥ putreṇajātena yonavidvānnabhaktimān 1
usa gāyase kyā lābhahai jo na dūdhadeve na gābhina hove aura
aise putra huye kyā lābha jo na vidvān bhayā na bhaktimān 9 ||
saṃsāratāpadagdhānāṃ trayoviśrāntihetavaḥ ||
apatyaṃcakalatraṃca satāṃsaṃgatirevaca 10
saṃsāra ke tāpase jalatehuye paruṣoṃke viśrāma ke hetu tīna haiṃ
laड़kā strī aura sajjanoṃkī saṃgati 10 ||
sakṛjjalpantirājānaḥ sakṛjjalpantipaṇḍitāḥ ||
sakṛtkanyāḥpradīyante trīṇyetānisakṛtsakṛt 11
rājāloga ekahībāraājñādetehaiṃ paṇḍitalogaekahobārabolatehaiṃ
kanyākādānaekahībārahotāhai yetonoṃbāta ekabārahohotīhaiṃ 11||
ekākinātapodvābhyāṃ paṭhanaṃgāyanaṃtribhiḥ ||
caturbhirgamanaṃkṣetraṃ paṃcabhirbahubhīraṇam 12