Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0067
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
५९

अ०
१५

ता करिकेही विषयनमेंही हैं आत्मा जिनकी ऐसे जे असाधुहैं तिनैं न मिलै ऐसी जो गति ताहि प्राप्तहोतभये ४८ विदुरहैं सोऊ प्रभास में श्रीकृष्ण के आवेश करिके श्रीकृष्णमेंहीं चित्त लगाइ के
देह छोड़िके ता समय लेबेकूं आये पितर तिनके संग अपनो जो स्थान यमलोक ताहि जात भये४९ द्रौपदी हैं सो ता समय तिनकी अनपेक्षिता है ताहि जानिके भगवान् वासुदेव तिनमें एकान्त
मति लगाइके श्रीकृष्णकी जो गति ताहि प्राप्तभईं ५० जो श्रद्धा करिके भगवत्पर पाण्डु के बेटा तिनकों जो संप्रयाण मङ्गलकों स्थान अतिशय करिके पवित्र।ताहि मुनैगो सो हरिके बिषे भक्तिहै
ताहि पाइके सिद्धिहै ताहि प्राप्तहोइगो ५१ ॥ इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेटीकायांपञ्चदशोऽध्यायः ॥ १५ ॥ ❋ ॥ ❋ ॥ ❋ ॥ ❋ ॥
(ततश्चषोडशेभूमिधर्म्मयोःकलिखिन्नयोः ॥ संवादेवर्ण्यतेप्राप्तिः पालकस्यपरीक्षितः १ सोरहेंअध्यायमें कलियुग करिके दुःखदिये ऐसे जे पृथ्वी और धर्म्म इनकों जो संवाद तामें राजा परी
असद्भिर्विषयात्मभिः ।। विधूतकल्मषास्थानं विरेजेनात्मनैवहि४८विदुरोपिपरित्यज्यप्रभासेदेहमात्मवान् ।। कृष्णावेशेनतच्चित्तःपितृभिःस्वक्षयंययौ ४९
द्रौपदीचतदाज्ञाय पतीनामनपेक्षताम् ।। वासुदेवेभगवति ह्येकान्तमतिरापतम् ५० यःश्रद्धयेतद्भगवत्प्रियाणां पाण्डोःसुतानामितिसम्प्रयाणम् ।। शृणो
त्यलंस्वस्त्ययनंपवित्रं लब्ध्वाहरौभक्तिमुपैतिसिद्धिम् ५१ इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेपाण्डवस्वर्ग्गारोहणन्नामपञ्चदशोऽध्यायः ॥ १५ ॥
सूतउवाच ॥ ततःपरीक्षिद्द्विजवर्य्यशिक्षया महींमहाभागवतःशशासह ।। यथाहिसूत्यामभिजातकोविदाः समादिशन्विप्रमहद्गुणस्तथा १ सउत्तरस्य
तनयामुपयेमइरावती म् ।। जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् २ आजहाराश्वमेधांस्त्रीन् गङ्गायांभूरिदक्षिणान् ।। शारद्वतंगुंरुकृत्वा देवायत्राक्ष
गोचराः ३ निजग्राहौजसावीरः कलिंदिग्विजयेक्वचित् ।। नृपलिङ्गधरंशूद्रंध्नन्तंगोमिथुनंपदा ४ शौनकउवाच ॥ कस्यहेतोर्निजग्राह कलिंदिग्विजये
नृपः ।। नृदेवचिह्नधृक्शूद्रःकोऽसौगांयःपदाहनत् ५ तत्कथ्यतांमहाभागयदिकृष्णकथाश्रयम् ।। अथवाऽस्यपदाम्भोजमकरन्दलिहांसताम् ।। किमन्यैरस
क्षित प्राप्तहोतभये यह वर्णन करिये है १) ताके अनन्तर महाभागवत जो परीक्षित सो ब्राह्मणनमें जे श्रेष्ठ तिनकी शिक्षाकरिके पृथ्वी है तोय पालन करतभये हे शौनक ! जैसे जन्म समयमें है जाति
कर्म्म में चतुर ऐसे जे ब्राह्मण ते जेजे गुण कहतभये ते ते परीक्षित में होतभये १ सो परीक्षित उत्तर की बेटी इरावती ताहि ब्याहत भये तामें जनमेजय तें आदिलैके चारि पुत्र तिनें उपजावत
भये २ गङ्गा के तीर बहुतदीनी हैं दक्षिणा जिनने ऐसे जे तीनि अश्वमेध यज्ञ तिनें करतभये जिनयज्ञन में देवता प्रत्यक्ष आवतभये कृपाचार्य्यकूं गुरुकिये ३ वीर जो परीक्षित सो काहूसमय दिग्वि
जय में बलकरिके राजा कों चिह्न धारणकरे शूद्र है पाउँ करिके गाइ बैल इनें मारे है ऐसो जो कलियुग ताहि निग्रह करतभयो ४ शौनक पूछे हैं राजा है सो कौन कारणतें दिग्विजयमें कलि-
युग को निग्रहकरतभयो राजाकों चिह्न धारणकरेहै ऐसो यह बड़ो निन्द्यहै जो गाइकूं पांइकरिकेमारेहै ५ हे महाभाग ! जो कृष्ण कथाकूं आश्रयहोइ तौ कहौ अथवा श्रीकृष्ण के चरणारविन्दकोंजोमक-

५९

bhā0pra0
59

a0
15

tā karikehī viṣayanameṃhī haiṃ ātmā jinakī aise je asādhuhaiṃ tinaiṃ na milai aisī jo gati tāhi prāptahotabhaye 48 vidurahaiṃ soū prabhāsa meṃ śrīkṛṣṇa ke āveśa karike śrīkṛṣṇameṃhīṃ citta lagāi ke
deha choड़ike tā samaya lebekūṃ āye pitara tinake saṃga apano jo sthāna yamaloka tāhi jāta bhaye49 draupadī haiṃ so tā samaya tinakī anapekṣitā hai tāhi jānike bhagavān vāsudeva tinameṃ ekānta
mati lagāike śrīkṛṣṇakī jo gati tāhi prāptabhaīṃ 50 jo śraddhā karike bhagavatpara pāṇḍu ke beṭā tinakoṃ jo saṃprayāṇa maṅgalakoṃ sthāna atiśaya karike pavitra|tāhi munaigo so harike biṣe bhaktihai
tāhi pāike siddhihai tāhi prāptahoigo 51 || iti śrībhāgavatemahāpurāṇeprathamaskandheṭīkāyāṃpañcadaśo 'dhyāyaḥ || 15 || ❋ || ❋ || ❋ || ❋ ||
(tataścaṣoḍaśebhūmidharmmayoḥkalikhinnayoḥ || saṃvādevarṇyateprāptiḥ pālakasyaparīkṣitaḥ 1 soraheṃadhyāyameṃ kaliyuga karike duḥkhadiye aise je pṛthvī aura dharmma inakoṃ jo saṃvāda tāmeṃ rājā parī
asadbhirviṣayātmabhiḥ || vidhūtakalmaṣāsthānaṃ virejenātmanaivahi48viduropiparityajyaprabhāsedehamātmavān || kṛṣṇāveśenataccittaḥpitṛbhiḥsvakṣayaṃyayau 49
draupadīcatadājñāya patīnāmanapekṣatām || vāsudevebhagavati hyekāntamatirāpatam 50 yaḥśraddhayetadbhagavatpriyāṇāṃ pāṇḍoḥsutānāmitisamprayāṇam || śṛṇo
tyalaṃsvastyayanaṃpavitraṃ labdhvāharaubhaktimupaitisiddhim 51 iti śrībhāgavatemahāpurāṇeprathamaskandhepāṇḍavasvarggārohaṇannāmapañcadaśo 'dhyāyaḥ || 15 ||
sūtaüvāca || tataḥparīkṣiddvijavaryyaśikṣayā mahīṃmahābhāgavataḥśaśāsaha || yathāhisūtyāmabhijātakovidāḥ samādiśanvipramahadguṇastathā 1 saüttarasya
tanayāmupayemaïrāvatī m || janamejayādīṃścaturastasyāmutpādayatsutān 2 ājahārāśvamedhāṃstrīn gaṅgāyāṃbhūridakṣiṇān || śāradvataṃguṃrukṛtvā devāyatrākṣa
gocarāḥ 3 nijagrāhaujasāvīraḥ kaliṃdigvijayekvacit || nṛpaliṅgadharaṃśūdraṃdhnantaṃgomithunaṃpadā 4 śaunakaüvāca || kasyahetornijagrāha kaliṃdigvijaye
nṛpaḥ || nṛdevacihnadhṛkśūdraḥko 'saugāṃyaḥpadāhanat 5 tatkathyatāṃmahābhāgayadikṛṣṇakathāśrayam || athavā 'syapadāmbhojamakarandalihāṃsatām || kimanyairasa
kṣita prāptahotabhaye yaha varṇana kariye hai 1) tāke anantara mahābhāgavata jo parīkṣita so brāhmaṇanameṃ je śreṣṭha tinakī śikṣākarike pṛthvī hai toya pālana karatabhaye he śaunaka ! jaise janma samayameṃ hai jāti
karmma meṃ catura aise je brāhmaṇa te jeje guṇa kahatabhaye te te parīkṣita meṃ hotabhaye 1 so parīkṣita uttara kī beṭī irāvatī tāhi byāhata bhaye tāmeṃ janamejaya teṃ ādilaike cāri putra tineṃ upajāvata
bhaye 2 gaṅgā ke tīra bahutadīnī haiṃ dakṣiṇā jinane aise je tīni aśvamedha yajña tineṃ karatabhaye jinayajñana meṃ devatā pratyakṣa āvatabhaye kṛpācāryyakūṃ gurukiye 3 vīra jo parīkṣita so kāhūsamaya digvi
jaya meṃ balakarike rājā koṃ cihna dhāraṇakare śūdra hai pāuṁ karike gāi baila ineṃ māre hai aiso jo kaliyuga tāhi nigraha karatabhayo 4 śaunaka pūche haiṃ rājā hai so kauna kāraṇateṃ digvijayameṃ kali-
yuga ko nigrahakaratabhayo rājākoṃ cihna dhāraṇakarehai aiso yaha baड़o nindyahai jo gāikūṃ pāṃikarikemārehai 5 he mahābhāga ! jo kṛṣṇa kathākūṃ āśrayahoi tau kahau athavā śrīkṛṣṇa ke caraṇāravindakoṃjomaka-

59
 
Annotationen