Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
इतिहाससमुच्चय भाषा ।
१५७
मोक्षरूप पवित्र लोकों को प्राप्त होते हैं ।। ५३ ।।
इति श्रीइतिहाससमुच्चयभाषायांगोदान्नाम
एकविंशतितमोऽध्यायः ।।२१।।
बाईसवां अध्याय ।।
युधिष्ठिर बोले कि, हे पितामह ! जो सब दानों में महा-
उत्तम बड़े फलवाला दान तात्कालिक प्रीतिका करने-
वाला है उसको मुझे समझाइये १ भीष्मजी बोले कि;
हे युधिष्ठिर ! यही प्रश्न मैंने नारदजी से भी पूछाथा
उन्होंने जैसा कि मुझसे कहाहै वह मैं तुझे सुनातहूं तू
चित्त लगाकर सुन २ अर्थात् नारदजी ने कहा कि हे
नरेश्वर ! अन्नदान से बड़ा कोई दूसरा दान नहीं है यह
सम्पूर्ण चराचर जगत् अन्नही से धारण किया जाता
है ३ अन्न प्राणियोंका प्राण है ऐसा बृहस्पतिजीने कहा
है हे राजन् ! इसी हेतुसे पण्डितजनों ने अन्नदान देने-
वाले पुरुषको सर्वश्वदान अर्थात् सब वस्तुओं का देने-
वाला वर्णन किया है ४ धनवान् अथवा नीतिज्ञ पुरुष
जो इस संसार में अन्नका देनेवाला है वह मरनेके पीछे
दूसरे जन्म में आयुष्मान् बलवान् और सुखी होता है
जो पुरुष समाहित चित्त से अतिथि अभ्यागतों के नि-
मित्त नित्य दान देता है वह ब्रह्मलोक में प्राप्त होताहै
यह पराशर मुनि ने कहा है ५ । ६ अन्न के समान अन्य
दान नहीं है इसी कारण से साधुजन विशेष करके अन्न-
दान के देनेकी इच्छा करते हैं ७ जो पुरुष अत्यन्त पाप
करके पीछेसे अन्न का दान देता है वह सब पापों से

itihāsasamuccaya bhāṣā |
157
mokṣarūpa pavitra lokoṃ ko prāpta hote haiṃ || 53 ||
iti śrīitihāsasamuccayabhāṣāyāṃgodānnāma
ekaviṃśatitamo 'dhyāyaḥ ||21||
bāīsavāṃ adhyāya ||
yudhiṣṭhira bole ki, he pitāmaha ! jo saba dānoṃ meṃ mahā-
uttama baड़e phalavālā dāna tātkālika prītikā karane-
vālā hai usako mujhe samajhāiye 1 bhīṣmajī bole ki;
he yudhiṣṭhira ! yahī praśna maiṃne nāradajī se bhī pūchāthā
unhoṃne jaisā ki mujhase kahāhai vaha maiṃ tujhe sunātahūṃ tū
citta lagākara suna 2 arthāt nāradajī ne kahā ki he
nareśvara ! annadāna se baड़ā koī dūsarā dāna nahīṃ hai yaha
sampūrṇa carācara jagat annahī se dhāraṇa kiyā jātā
hai 3 anna prāṇiyoṃkā prāṇa hai aisā bṛhaspatijīne kahā
hai he rājan ! isī hetuse paṇḍitajanoṃ ne annadāna dene-
vāle puruṣako sarvaśvadāna arthāt saba vastuoṃ kā dene-
vālā varṇana kiyā hai 4 dhanavān athavā nītijña puruṣa
jo isa saṃsāra meṃ annakā denevālā hai vaha maraneke pīche
dūsare janma meṃ āyuṣmān balavān aura sukhī hotā hai
jo puruṣa samāhita citta se atithi abhyāgatoṃ ke ni-
mitta nitya dāna detā hai vaha brahmaloka meṃ prāpta hotāhai
yaha parāśara muni ne kahā hai 5 | 6 anna ke samāna anya
dāna nahīṃ hai isī kāraṇa se sādhujana viśeṣa karake anna-
dāna ke denekī icchā karate haiṃ 7 jo puruṣa atyanta pāpa
karake pīchese anna kā dāna detā hai vaha saba pāpoṃ se
 
Annotationen