Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमुच्चय भाषा । ५९
संगही उत्पन्न होनेवाले दुर्जय कामदेव को जीत लिया
है वह सब को जीतकर अत्यन्त सुख को प्राप्त होता
है ४४ तैंने दुर्जयकाम और लोकों का भय करनेवाला
मृत्यु भी जीतलिया है इस निमित्त इस तुम्हारी साध्वी
पतिव्रता स्त्री को कौन दुष्टजन देखने को समर्थ होसक्ता
है यह तुम्हारी स्त्री अपने आधे शरीर से तो लोकों के
पवित्र करने के लिये ओघवती नाम नदी होगी और
आधे शरीर से तेरे समीप प्राप्त रहेगी ४५ । ४६
भीष्मजी बोले कि, धर्म भगवान् तो ऐसा कहकर वहीं
अन्तर्धान होगये और धर्मात्मा सुदर्शनने मृत्युको जीता
हुआ माना ४७ इस के अनन्तर हज़ार उड़नेवाले
घोड़ों से युक्त उत्तम विमानपर अपनी ओघवती स्त्री
समेत चढ़कर स्वर्ग में प्राप्त हुआ ४८ हे राजेन्द्र ! उस
सुदर्शन ने गृहस्थाश्रममेंही एक अतिथि के पूजन करने
से मृत्यु को जीतकर सब लोकों को जीता ४९ गृहस्थी
का अतिथिही धर्म और गुरुहै अतिथिही देवता और
अतिथिही गति है ५० इस निमित्त आत्मा के हित चा-
हनेवाले गृहस्थी को सब यत्न से श्रद्धापूर्वक देवता के
समान नित्यही अभ्यागत का पूजन करना चाहिये ५१
क्षुधा तृषा आदि और श्रम इनसे दुःखित होकर जो
ब्राह्मण किसी योग्य को अयोग्य कहे वहभी विशेष करके
क्षमा करना चाहिये ५२ मांगनेवाले ब्राह्मणका गोत्र
आचरण स्वाध्याय और श्रुत इनमें से किसी बात को
भी न पूछे जो ब्राह्मण अन्न मांगे उसको विनाही विचार
किये हुये देदेना योग्य है ५३ ब्राह्मण चाहे अधिक वा

itihāsasamuccaya bhāṣā | 59
saṃgahī utpanna honevāle durjaya kāmadeva ko jīta liyā
hai vaha saba ko jītakara atyanta sukha ko prāpta hotā
hai 44 taiṃne durjayakāma aura lokoṃ kā bhaya karanevālā
mṛtyu bhī jītaliyā hai isa nimitta isa tumhārī sādhvī
pativratā strī ko kauna duṣṭajana dekhane ko samartha hosaktā
hai yaha tumhārī strī apane ādhe śarīra se to lokoṃ ke
pavitra karane ke liye oghavatī nāma nadī hogī aura
ādhe śarīra se tere samīpa prāpta rahegī 45 | 46
bhīṣmajī bole ki, dharma bhagavān to aisā kahakara vahīṃ
antardhāna hogaye aura dharmātmā sudarśanane mṛtyuko jītā
huā mānā 47 isa ke anantara hazāra uड़nevāle
ghoड़oṃ se yukta uttama vimānapara apanī oghavatī strī
sameta caढ़kara svarga meṃ prāpta huā 48 he rājendra ! usa
sudarśana ne gṛhasthāśramameṃhī eka atithi ke pūjana karane
se mṛtyu ko jītakara saba lokoṃ ko jītā 49 gṛhasthī
kā atithihī dharma aura guruhai atithihī devatā aura
atithihī gati hai 50 isa nimitta ātmā ke hita cā-
hanevāle gṛhasthī ko saba yatna se śraddhāpūrvaka devatā ke
samāna nityahī abhyāgata kā pūjana karanā cāhiye 51
kṣudhā tṛṣā ādi aura śrama inase duḥkhita hokara jo
brāhmaṇa kisī yogya ko ayogya kahe vahabhī viśeṣa karake
kṣamā karanā cāhiye 52 māṃganevāle brāhmaṇakā gotra
ācaraṇa svādhyāya aura śruta inameṃ se kisī bāta ko
bhī na pūche jo brāhmaṇa anna māṃge usako vināhī vicāra
kiye huye dedenā yogya hai 53 brāhmaṇa cāhe adhika vā
 
Annotationen