Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
८६
इतिहाससमुच्चय भाषा ।
बोले जीर्ण पुरुष के केशभी जीर्ण होजाते हैं और दांत
नेत्र कान भी जीर्ण होजाते हैं परन्तु तृष्णा १ तरुणही
के समान आचरण करती है ३१ सीवनेवाला जन
जैसे कि सुई से वस्त्र में सूतको प्रवृत्त करदेता है वैसे
ही यह संसारसूत्र तृष्णारूपी सुईसे बांधा जाता है ३२
जैसे कि मृग के बढ़ने में मृग के सींग भी बढ़ते
जाते हैं वैसेही यह तृष्णा भी धनके बढ़ने में अधिक
बढ़ती जाती है ३३ इस अपार दुःखवाली दुस्त्यज
तृष्णा का त्याग देनाही उत्तमपुरुषों को अवश्य उचित
है ३४ गौतमजी बोले संतोष करनेवाला ऐसा कौनसा
मनुष्य नहीं है जो फल मूलादिकों से अपना निर्वाह
करने को समर्थ न होसके सब इन्द्रियों की चञ्चलता
से अनेक संकटों को प्राप्त होताहै ३५ जिसका मन
प्रसन्न है उसके घर में सब संपत्तियां ऐसे हैं जैसे कि
उपानहसे ढके हुये पैर को सब पृथ्वी चर्म से व्यावृत्त
के समान जानी जाती है ३६ संतोषरूपी अमृतसे तृप्त
हुये शान्तचित्तवालों को जो आनन्द है वह इधर
उधर भागनेवाले धन के लोभियों को कहां है ३७ सं-
तोष करनाही परमसुख है और संतोष न करनाही परम
दुःख है इस निमित्त सुख की इच्छा करनेवाला पुरुष
सदैव संतोष को करे ३८ विश्वामित्रजी बोले कामना
की इच्छा करनेवाले पुरुष की जो कामना पूर्ण भी हो
जाय तौ भी वह दूसरी कामना में प्रवृत्त होताहै ३९
१ बलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका
तरुणायते ।। १ ।।

86
itihāsasamuccaya bhāṣā |
bole jīrṇa puruṣa ke keśabhī jīrṇa hojāte haiṃ aura dāṃta
netra kāna bhī jīrṇa hojāte haiṃ parantu tṛṣṇā 1 taruṇahī
ke samāna ācaraṇa karatī hai 31 sīvanevālā jana
jaise ki suī se vastra meṃ sūtako pravṛtta karadetā hai vaise
hī yaha saṃsārasūtra tṛṣṇārūpī suīse bāṃdhā jātā hai 32
jaise ki mṛga ke baढ़ne meṃ mṛga ke sīṃga bhī baढ़te
jāte haiṃ vaisehī yaha tṛṣṇā bhī dhanake baढ़ne meṃ adhika
baढ़tī jātī hai 33 isa apāra duḥkhavālī dustyaja
tṛṣṇā kā tyāga denāhī uttamapuruṣoṃ ko avaśya ucita
hai 34 gautamajī bole saṃtoṣa karanevālā aisā kaunasā
manuṣya nahīṃ hai jo phala mūlādikoṃ se apanā nirvāha
karane ko samartha na hosake saba indriyoṃ kī cañcalatā
se aneka saṃkaṭoṃ ko prāpta hotāhai 35 jisakā mana
prasanna hai usake ghara meṃ saba saṃpattiyāṃ aise haiṃ jaise ki
upānahase ḍhake huye paira ko saba pṛthvī carma se vyāvṛtta
ke samāna jānī jātī hai 36 saṃtoṣarūpī amṛtase tṛpta
huye śāntacittavāloṃ ko jo ānanda hai vaha idhara
udhara bhāganevāle dhana ke lobhiyoṃ ko kahāṃ hai 37 saṃ-
toṣa karanāhī paramasukha hai aura saṃtoṣa na karanāhī parama
duḥkha hai isa nimitta sukha kī icchā karanevālā puruṣa
sadaiva saṃtoṣa ko kare 38 viśvāmitrajī bole kāmanā
kī icchā karanevāle puruṣa kī jo kāmanā pūrṇa bhī ho
jāya tau bhī vaha dūsarī kāmanā meṃ pravṛtta hotāhai 39
1 balibhirmukhamākrāntaṃ palitairaṅkitaṃ śiraḥ | gātrāṇi śithilāyante tṛṣṇaikā
taruṇāyate || 1 ||
 
Annotationen