Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमुच्चय भाषा । ११५
मुझ से कृपा करके कहिये ६ बोध्य ऋषि ने कहा कि;
पिङ्गला वेश्या, पक्षी, चील्ह, सर्प, भ्रमर, इषुकार अ-
र्थात् बाणों का बनानेवाला और कुमारी कन्या ये छः
मेरे गुरु हैं ७ संकेतस्थान में पिङ्गला वेश्या जब पति
की आशा से रहित हुई तब बड़े कष्ट को प्राप्त हुई फिर
अपनी बुद्धि को शान्त करके ८ यह वचन कहनेलगी
कि; आशा १ परम दुःख है और निराशा परम सुख है अब
आशा का निरादर करके पिङ्गला वेश्या सुखसे सोवती
है ९ और मांस को लियेहुये एक चील्ह को दूसरी नि-
र्मांसवाली चील्ह ने मारा परन्तु जब उसने मांस को
गेरदिया तब वह सुखको प्राप्त हुई १० गृह का आरम्भ
करना दुःख के निमित्त है कभी सुख के लिये नहीं है
इसी हेतुसे सर्प अन्य के बनाये हुये बिलेमें प्रवेश करके
सुख को प्राप्त होता है ११ और जैसे सब पुष्पों के सार
रस को भौंरा ग्रहण करलेता है वैसेही बुद्धिमान् जन
बड़े २ शास्त्रों को ग्रहण करके उनके सारांश को ग्रहण
करलेता है १२ कोई बाण का बनानेवाला मनुष्य बाणों
के ही बनाने में प्रवृत्त चित्त होनेसे समीप में जातेहुये
राजा को नहीं जानता भया १३ बहुत से लोग तो नित्य
कलह करते हैं और दोमनुष्यों की अच्छेप्रकार से वार्त्ता-
लाप होती है इस हेतु से सदैव ऐसे अकेलाही बिच-
रना चाहिये जैसे कि कुमारी कन्या का कङ्कण होता
है १४ इस रीति से इन सब की चेष्टा के अनुसार समा-
हित होकर ठहरता हुआ मैं सब कामनाओं को त्याग
१ "आशा हि परमं दुःखं नैराश्यं परमं सुखम्" (इति भागवते) ।।

itihāsasamuccaya bhāṣā | 115
mujha se kṛpā karake kahiye 6 bodhya ṛṣi ne kahā ki;
piṅgalā veśyā, pakṣī, cīlha, sarpa, bhramara, iṣukāra a-
rthāt bāṇoṃ kā banānevālā aura kumārī kanyā ye chaḥ
mere guru haiṃ 7 saṃketasthāna meṃ piṅgalā veśyā jaba pati
kī āśā se rahita huī taba baड़e kaṣṭa ko prāpta huī phira
apanī buddhi ko śānta karake 8 yaha vacana kahanelagī
ki; āśā 1 parama duḥkha hai aura nirāśā parama sukha hai aba
āśā kā nirādara karake piṅgalā veśyā sukhase sovatī
hai 9 aura māṃsa ko liyehuye eka cīlha ko dūsarī ni-
rmāṃsavālī cīlha ne mārā parantu jaba usane māṃsa ko
geradiyā taba vaha sukhako prāpta huī 10 gṛha kā ārambha
karanā duḥkha ke nimitta hai kabhī sukha ke liye nahīṃ hai
isī hetuse sarpa anya ke banāye huye bilemeṃ praveśa karake
sukha ko prāpta hotā hai 11 aura jaise saba puṣpoṃ ke sāra
rasa ko bhauṃrā grahaṇa karaletā hai vaisehī buddhimān jana
baड़e 2 śāstroṃ ko grahaṇa karake unake sārāṃśa ko grahaṇa
karaletā hai 12 koī bāṇa kā banānevālā manuṣya bāṇoṃ
ke hī banāne meṃ pravṛtta citta honese samīpa meṃ jātehuye
rājā ko nahīṃ jānatā bhayā 13 bahuta se loga to nitya
kalaha karate haiṃ aura domanuṣyoṃ kī accheprakāra se vārttā-
lāpa hotī hai isa hetu se sadaiva aise akelāhī bica-
ranā cāhiye jaise ki kumārī kanyā kā kaṅkaṇa hotā
hai 14 isa rīti se ina saba kī ceṣṭā ke anusāra samā-
hita hokara ṭhaharatā huā maiṃ saba kāmanāoṃ ko tyāga
1 "āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham" (iti bhāgavate) ||
 
Annotationen