Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१४४
इतिहाससमुच्चय भाषा ।
नाश होता है और ब्रह्मविद्या से मोक्ष को प्राप्त होता
है ९० जैसे कि अन्नसे युक्त मधुवस्तु और मधुवस्तु
से युक्त अन्न स्वादिष्ठ और उपकारी होता है उसी प्र-
कार तप और ब्रह्मविद्या मिलकर बड़ी उत्तम औषध
है ९१ जिसका जीवन धर्म के निमित्त धर्म ज्ञान के
निमित्त और ज्ञान तथा ध्यान योग के निमित्त है वह
शीघ्र ही मोक्ष होजाता है ९२ सब मनोरथों का त्याग
सब सुख दुःखादिकों का सहना और सब जीवों में
समानभाव होना यही मोक्ष की उत्तम विधि है ९३
और इन्द्रियों समेत मन को पिण्ड के समान अपने
हृदय में एकाग्र करके जो नित्य अकेला रहता है वह
परब्रह्म को प्राप्त होता है ९४ पद्मासन बैठने से और
नासिका के अग्रभाग के देखने कोही योग नहीं कहते
किन्तु इन्द्रियों के समूहों के रोकने ही को योग कहते
हैं ९५ और मन वाणी कर्मों करके आलस्य को दूर
कर जो सब लोकों के ईश्वर वासुदेव भगवान् को भ-
जता है वह मोक्ष को प्राप्त होता है ९६ यही परमज्ञान
तप और परमयोग है और यही परमसाधन है ९७
और जब इसको योगप्रयुक्त होता है और सब वस्तुओ
का भाव अभावता को प्राप्त होजाता है तभी यह
योग में स्थित है और अन्य सब बातें उस योग की प्राप्ति
के साधन हैं ९८ सदैव इसी समाधानमें मन को धारण
कर और दूसरे अनेक मतों को विचारना न चाहिये
क्योंकि विशेष मत विघ्न के करनेवाले हैं ९९ भीष्मजी
बोले कि; शुकदेवजी वेदव्यासजी के इन वचनों को

144
itihāsasamuccaya bhāṣā |
nāśa hotā hai aura brahmavidyā se mokṣa ko prāpta hotā
hai 90 jaise ki annase yukta madhuvastu aura madhuvastu
se yukta anna svādiṣṭha aura upakārī hotā hai usī pra-
kāra tapa aura brahmavidyā milakara baड़ī uttama auṣadha
hai 91 jisakā jīvana dharma ke nimitta dharma jñāna ke
nimitta aura jñāna tathā dhyāna yoga ke nimitta hai vaha
śīghra hī mokṣa hojātā hai 92 saba manorathoṃ kā tyāga
saba sukha duḥkhādikoṃ kā sahanā aura saba jīvoṃ meṃ
samānabhāva honā yahī mokṣa kī uttama vidhi hai 93
aura indriyoṃ sameta mana ko piṇḍa ke samāna apane
hṛdaya meṃ ekāgra karake jo nitya akelā rahatā hai vaha
parabrahma ko prāpta hotā hai 94 padmāsana baiṭhane se aura
nāsikā ke agrabhāga ke dekhane kohī yoga nahīṃ kahate
kintu indriyoṃ ke samūhoṃ ke rokane hī ko yoga kahate
haiṃ 95 aura mana vāṇī karmoṃ karake ālasya ko dūra
kara jo saba lokoṃ ke īśvara vāsudeva bhagavān ko bha-
jatā hai vaha mokṣa ko prāpta hotā hai 96 yahī paramajñāna
tapa aura paramayoga hai aura yahī paramasādhana hai 97
aura jaba isako yogaprayukta hotā hai aura saba vastuo
kā bhāva abhāvatā ko prāpta hojātā hai tabhī yaha
yoga meṃ sthita hai aura anya saba bāteṃ usa yoga kī prāpti
ke sādhana haiṃ 98 sadaiva isī samādhānameṃ mana ko dhāraṇa
kara aura dūsare aneka matoṃ ko vicāranā na cāhiye
kyoṃki viśeṣa mata vighna ke karanevāle haiṃ 99 bhīṣmajī
bole ki; śukadevajī vedavyāsajī ke ina vacanoṃ ko
 
Annotationen