Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१६९
इतिहाससमुच्चय भाषा ।
और शीत, वायु, घाम इनसे रक्षा करनेके निमित्त
जो पुरुष ब्राह्मण को छत्रदान करता है वह सब व्या-
धियों से रहित होकर बड़ी लक्ष्मियों समेत पुत्रों को
प्राप्त होता है ५५ और किसीका उपकार करके उसके
घरको भी आच्छादित करादेता है अथवा विवाह करा
देता है वह दयावान् पुरुष नानाभूषण जाली झरोखे
आदि अनेकरत्नों से विचित्र विमान में स्थित होकर
इन्द्रलोक में प्राप्त होता है और अप्सराओंके गणों से
सेवित होताहै ५६ । ५७ और जो घाम से जलतेहुये
पुरुष को चर्ममयी उपानत् अर्थात् जूता पहराता है उस
को ग्रीष्मऋतु में होनेवाला किसी प्रकार काभी दाह
नहीं होताहै ५८ और हे विप्रेन्द्र ! वह पुरुष उत्तम घोड़े
से युक्त सुवर्ण रत्नों से अलंकृत सवारी को प्राप्त होता
है ५९ जो पुरुष तापने के लिये ब्राह्मणों को काष्ठ देता
है वहभी सब प्रयोजन सिद्ध करके तेजस्वी होताहै ६०
जो पुरुष हेमन्त तथा शिशिरऋतु में पवित्र अग्नि सब
जनों के तापने को देता है वह पवित्र गतिको प्राप्त होता
है ६१ जो चन्दन, अगुरु और धूप इनको ब्राह्मणों के
अर्थ देता है अथवा ताम्बूल कर्पूरादिक देता है वह स्वर्ग
में प्राप्त होताहै ६२ और तिल, सुवर्ण, जल, दीपक
और अन्य प्रतिग्रहदानादिक यह सब पुण्यकारी दान
स्वर्ग की इच्छाकरनेवाले श्रेष्ठजनों के सुन्दर स्थापित
कियेहुये धन हैं ६३ और संसार में जो कुछ ईप्सित
वस्तु अथवा अन्य २ प्रिय हैं वह सब हित की इच्छा
करनेवाले जन को ब्राह्मणों के अर्थ देना चाहिये ६४
२२

169
itihāsasamuccaya bhāṣā |
aura śīta, vāyu, ghāma inase rakṣā karaneke nimitta
jo puruṣa brāhmaṇa ko chatradāna karatā hai vaha saba vyā-
dhiyoṃ se rahita hokara baड़ī lakṣmiyoṃ sameta putroṃ ko
prāpta hotā hai 55 aura kisīkā upakāra karake usake
gharako bhī ācchādita karādetā hai athavā vivāha karā
detā hai vaha dayāvān puruṣa nānābhūṣaṇa jālī jharokhe
ādi anekaratnoṃ se vicitra vimāna meṃ sthita hokara
indraloka meṃ prāpta hotā hai aura apsarāoṃke gaṇoṃ se
sevita hotāhai 56 | 57 aura jo ghāma se jalatehuye
puruṣa ko carmamayī upānat arthāt jūtā paharātā hai usa
ko grīṣmaṛtu meṃ honevālā kisī prakāra kābhī dāha
nahīṃ hotāhai 58 aura he viprendra ! vaha puruṣa uttama ghoड़e
se yukta suvarṇa ratnoṃ se alaṃkṛta savārī ko prāpta hotā
hai 59 jo puruṣa tāpane ke liye brāhmaṇoṃ ko kāṣṭha detā
hai vahabhī saba prayojana siddha karake tejasvī hotāhai 60
jo puruṣa hemanta tathā śiśiraṛtu meṃ pavitra agni saba
janoṃ ke tāpane ko detā hai vaha pavitra gatiko prāpta hotā
hai 61 jo candana, aguru aura dhūpa inako brāhmaṇoṃ ke
artha detā hai athavā tāmbūla karpūrādika detā hai vaha svarga
meṃ prāpta hotāhai 62 aura tila, suvarṇa, jala, dīpaka
aura anya pratigrahadānādika yaha saba puṇyakārī dāna
svarga kī icchākaranevāle śreṣṭhajanoṃ ke sundara sthāpita
kiyehuye dhana haiṃ 63 aura saṃsāra meṃ jo kucha īpsita
vastu athavā anya 2 priya haiṃ vaha saba hita kī icchā
karanevāle jana ko brāhmaṇoṃ ke artha denā cāhiye 64
22
 
Annotationen