Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमुच्चय भाषा ।
२४३
होती भई दैवयोग से वह स्त्री मृत्युबश हुई ८ तब वह
ब्राह्मण दुःख से गृहस्थाश्रम की इच्छा को दूर कर बड़े
व्रत में निश्चय करके तपोवन में जाता भया ९ वहां
जाकर शाकमूल फलों के आहार करनेवाले ऋषियों से
सेवित निर्मल पवित्र सरोवरों से और वृक्षों के समूहों से
सेवित ऐसे वन में वह ब्राह्मण मुनियों के संग ध्यान-
योग में परायण होजाता भया और हे राजन् ! उस
सुव्रता कन्या की रक्षा करता हुआ उस वन में निवास
करता था १० । ११ उस बुद्धिमान् ब्राह्मणने उस बालक
कन्या को पालन करके बढ़ाया था फिर अपनी माता
से हीन होकर भी वह कन्या विधाता के बल से बढ़ती
हुई १२ और उसका पिता कृत्रिम पुतली आदि लीला
क्रीड़ा के सुन्दर पात्रों से और अनेक प्रकार के वचनों
से उसका लालन करता भया १३ अप्सरा के समान
उपमावाली अपनी पुत्रीको वह धर्मात्मा ब्राह्मण पालता
भया और उसी साध्वी कन्या को अपनी संतान मानता
भया १४ उस सुव्रता कन्या को बालक जानकर वह
उसपर बड़ा प्रेम करताथा और माता से हीन जान
चिन्तवन करताहुआ वह ब्राह्मण उस कन्या को हाथ
से ग्रहण करताभया १५ संसार के धर्मों का जानने
वालाभी वह महाप्राज्ञ ब्राह्मण विरक्त होकर भी अपनी
कन्या के मोहसे संन्यास को नहीं धारण करताभया १६
सबधर्मों से संयुक्त होकर वह उसका पिता माता से रहित
अपनी उस तपस्विनी कन्या की इस प्रकार से रक्षा
करता हुआ स्वर्गलोक में प्राप्त होताभया १७ इस के

itihāsasamuccaya bhāṣā |
243
hotī bhaī daivayoga se vaha strī mṛtyubaśa huī 8 taba vaha
brāhmaṇa duḥkha se gṛhasthāśrama kī icchā ko dūra kara baड़e
vrata meṃ niścaya karake tapovana meṃ jātā bhayā 9 vahāṃ
jākara śākamūla phaloṃ ke āhāra karanevāle ṛṣiyoṃ se
sevita nirmala pavitra sarovaroṃ se aura vṛkṣoṃ ke samūhoṃ se
sevita aise vana meṃ vaha brāhmaṇa muniyoṃ ke saṃga dhyāna-
yoga meṃ parāyaṇa hojātā bhayā aura he rājan ! usa
suvratā kanyā kī rakṣā karatā huā usa vana meṃ nivāsa
karatā thā 10 | 11 usa buddhimān brāhmaṇane usa bālaka
kanyā ko pālana karake baढ़āyā thā phira apanī mātā
se hīna hokara bhī vaha kanyā vidhātā ke bala se baढ़tī
huī 12 aura usakā pitā kṛtrima putalī ādi līlā
krīड़ā ke sundara pātroṃ se aura aneka prakāra ke vacanoṃ
se usakā lālana karatā bhayā 13 apsarā ke samāna
upamāvālī apanī putrīko vaha dharmātmā brāhmaṇa pālatā
bhayā aura usī sādhvī kanyā ko apanī saṃtāna mānatā
bhayā 14 usa suvratā kanyā ko bālaka jānakara vaha
usapara baड़ā prema karatāthā aura mātā se hīna jāna
cintavana karatāhuā vaha brāhmaṇa usa kanyā ko hātha
se grahaṇa karatābhayā 15 saṃsāra ke dharmoṃ kā jānane
vālābhī vaha mahāprājña brāhmaṇa virakta hokara bhī apanī
kanyā ke mohase saṃnyāsa ko nahīṃ dhāraṇa karatābhayā 16
sabadharmoṃ se saṃyukta hokara vaha usakā pitā mātā se rahita
apanī usa tapasvinī kanyā kī isa prakāra se rakṣā
karatā huā svargaloka meṃ prāpta hotābhayā 17 isa ke
 
Annotationen