Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
वै. मा.
२६

नरदजी बोले-वैशाख मास में तेल लगाना, दिन में सोना, कांस्यपात्र में भोजन करना, खाट पर सोना,
घर में नहाना, निषिद्ध भोजन करना, दो बार भोजन करना और रात में भोजन करना, ये आठ कर्म वर्जित
हैं । जो मनुष्य वैशाख मास में नियमों का पालन करता हुआ कमल के पत्ते में भोजन करता है वह सब पापों
नारद उवाच ।। तैलाभ्यङ्ग दिवास्वापंत थावै कांस्यभोजनम् । खट्वानिद्रांगृहेस्नानं निषिद्धस्य
च भक्षणम् १ वैशाखे वर्जयेदष्टौ द्विभुक्तं नक्तभोजनम् । पद्मपत्रें तु यो भुङ्क्ते वशाखे व्रतसंस्थितः २
स तु पापविनिर्मुक्तो विष्णुलोकं च गच्छति ३
वैशाखे मासि मध्याह्ने श्रान्तानां तु द्विजन्मनाम् । पादावनेजनं कुर्यात्तद्व्रतं सुव्रतोत्तमम् ४
अध्वश्रान्तं द्विजं यस्तु मध्याह्ने स्वगृहागतम् । उपवेश्यासने रम्ये कृत्वा पादावनेजनम् ५
धृत्वा शिरसि ताश्चापो विध्वस्ताखिलबन्धनः । गङ्गादिसर्वतीर्येषु स्नातो भवति निश्चितम् ६
से छूटकर विष्णुलोक को जाता है । वैशाख मास में मध्याह्न के समय थके हुए ब्राह्मण के पाँव धोना चाहिए,
यह व्रत सब व्रतों में उत्तम है । १-४ । जो मनुष्य मध्याह्न में अपने घर आये हुए, मार्ग से थके ब्राह्मण को
सुन्दर आसन पर बैठाकर उनके पाँव धोकर सिर पर चढ़ावे उसे गंगा आदि सब तीर्थों में स्नान करने का फल

अ० ४

२६

vai. mā.
26

naradajī bole-vaiśākha māsa meṃ tela lagānā, dina meṃ sonā, kāṃsyapātra meṃ bhojana karanā, khāṭa para sonā,
ghara meṃ nahānā, niṣiddha bhojana karanā, do bāra bhojana karanā aura rāta meṃ bhojana karanā, ye āṭha karma varjita
haiṃ | jo manuṣya vaiśākha māsa meṃ niyamoṃ kā pālana karatā huā kamala ke patte meṃ bhojana karatā hai vaha saba pāpoṃ
nārada uvāca || tailābhyaṅga divāsvāpaṃta thāvai kāṃsyabhojanam | khaṭvānidrāṃgṛhesnānaṃ niṣiddhasya
ca bhakṣaṇam 1 vaiśākhe varjayedaṣṭau dvibhuktaṃ naktabhojanam | padmapatreṃ tu yo bhuṅkte vaśākhe vratasaṃsthitaḥ 2
sa tu pāpavinirmukto viṣṇulokaṃ ca gacchati 3
vaiśākhe māsi madhyāhne śrāntānāṃ tu dvijanmanām | pādāvanejanaṃ kuryāttadvrataṃ suvratottamam 4
adhvaśrāntaṃ dvijaṃ yastu madhyāhne svagṛhāgatam | upaveśyāsane ramye kṛtvā pādāvanejanam 5
dhṛtvā śirasi tāścāpo vidhvastākhilabandhanaḥ | gaṅgādisarvatīryeṣu snāto bhavati niścitam 6
se chūṭakara viṣṇuloka ko jātā hai | vaiśākha māsa meṃ madhyāhna ke samaya thake hue brāhmaṇa ke pāṁva dhonā cāhie,
yaha vrata saba vratoṃ meṃ uttama hai | 1-4 | jo manuṣya madhyāhna meṃ apane ghara āye hue, mārga se thake brāhmaṇa ko
sundara āsana para baiṭhākara unake pāṁva dhokara sira para caढ़āve use gaṃgā ādi saba tīrthoṃ meṃ snāna karane kā phala

a0 4

26
 
Annotationen