Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
१०१

विनाश करता है । इसके सुनने से स्त्रियाँ विधवा नहीं होती, यह पवित्र धर्म है और सब प्रकार की सम्पत्ति देने-
वाला है । ९७ । इसके प्रभाव से अनङ्ग (कामदेव) को अङ्ग प्राप्त हुआ । वैशाख मास में स्नान और दान न
करने से धर्मात्मा मनुष्य को भी अनेक दुःख मिलते हैं । यदि इस एक धर्म (वैशाख धर्म) का पालन किया
तस्माद्वैशाखधर्मो हि सर्वाघौघविनाशनः । अवैधव्यप्रदः पुण्यः सर्वसंपद्विधायकः ९७
अनङ्गोपिहि साङ्गत्वं यत्प्रभावात्समाप्तवान् । अस्नात्वा चाप्यदत्त्वा च वैशाखो यस्य वै गतः ९८
अपि धर्मकृतो वापि भवेद्दुःखपरंपरा । सर्वधर्मो हितः स्याच्च यद्योकोऽयमनुष्ठितः ९९
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे कुमारो-
त्पत्तिकथनं नाम नवमोऽध्यायः ॥ ९ ॥
मैथिल उवाच ॥ यत्कामपत्नीचरितमशून्यशयनव्रतम् । देवोपदिष्टं तस्याऽस्य विधानं ब्रूहि
जाय तो अन्य सब धर्म भी उस मनुष्य का कल्याण करते हैं । ९८-९९ । इति श्रीस्कन्दपुराणे वैशाखमाम-
माहात्म्ये कुमारोत्पत्तिकथनं नाम नवमोऽध्यायः । ९ ।
मैथिल ने पूछा-हे भूसुर ! देवताओं के उपदेश से कामदेव की स्त्री रति ने जिस अशून्यशयन व्रत को किया

आ. १०

१०१

vai. mā.
101

vināśa karatā hai | isake sunane se striyāṁ vidhavā nahīṃ hotī, yaha pavitra dharma hai aura saba prakāra kī sampatti dene-
vālā hai | 97 | isake prabhāva se anaṅga (kāmadeva) ko aṅga prāpta huā | vaiśākha māsa meṃ snāna aura dāna na
karane se dharmātmā manuṣya ko bhī aneka duḥkha milate haiṃ | yadi isa eka dharma (vaiśākha dharma) kā pālana kiyā
tasmādvaiśākhadharmo hi sarvāghaughavināśanaḥ | avaidhavyapradaḥ puṇyaḥ sarvasaṃpadvidhāyakaḥ 97
anaṅgopihi sāṅgatvaṃ yatprabhāvātsamāptavān | asnātvā cāpyadattvā ca vaiśākho yasya vai gataḥ 98
api dharmakṛto vāpi bhavedduḥkhaparaṃparā | sarvadharmo hitaḥ syācca yadyoko 'yamanuṣṭhitaḥ 99
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde kumāro-
tpattikathanaṃ nāma navamo 'dhyāyaḥ || 9 ||
maithila uvāca || yatkāmapatnīcaritamaśūnyaśayanavratam | devopadiṣṭaṃ tasyā 'sya vidhānaṃ brūhi
jāya to anya saba dharma bhī usa manuṣya kā kalyāṇa karate haiṃ | 98-99 | iti śrīskandapurāṇe vaiśākhamāma-
māhātmye kumārotpattikathanaṃ nāma navamo 'dhyāyaḥ | 9 |
maithila ne pūchā-he bhūsura ! devatāoṃ ke upadeśa se kāmadeva kī strī rati ne jisa aśūnyaśayana vrata ko kiyā

ā. 10

101
 
Annotationen