Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
१३९

किसने तुम्हारा तिरस्कार किया और किसने तुमको स्थान से अलग कर दिया । हे देव ! तुम्हारे वस्त्र को किसने
मार्जित कर दिया । १५-१८ । अपना सब हाल कहो, तुम किसलिए यहाँ आये हो ? हे तात ! जो सबका
स्वामी है, वही तुम्हारा और हमारा भी कर्ता है । हे सर्यपुत्र ! तुम दुःखी क्यों होते हो । १९ । वायु के यह
केन त्वमभिभूतोऽसि केन स्थानान्निवारितः । केनाऽयं मार्जितो देव पटो लेखपटस्तव १८
ब्रूहि सर्वमशेषेण कुतो हेतोस्त्वमागतः । यः प्रभुस्तात सर्वेषां स ते कर्ता ममाऽपि च ।
अपि कस्माच्च मार्तण्डे दुःखहृदयसंस्थितम् १९ स एवमुक्तः श्वसनेन सत्यमादित्यसूनुर्वचनं
बभाषे । विलोक्य वक्त्रं कुशकेतुसूनोः सगद्गदं चदमहोऽतिदीनम् १२० ।।
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे कीर्ति-
मद्विजयवर्णनं नामैकादशोऽध्यायः ११
वचन सुनकर यमराज कुशकेतु के पुत्र का मुख देखकर गद्गद स्वर से अतिदीन वचन बोले । १२० । इति
श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये कीर्तिमद्विजयवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥

अ. ११

१३९

vai. mā.
139

kisane tumhārā tiraskāra kiyā aura kisane tumako sthāna se alaga kara diyā | he deva ! tumhāre vastra ko kisane
mārjita kara diyā | 15-18 | apanā saba hāla kaho, tuma kisalie yahāṁ āye ho ? he tāta ! jo sabakā
svāmī hai, vahī tumhārā aura hamārā bhī kartā hai | he saryaputra ! tuma duḥkhī kyoṃ hote ho | 19 | vāyu ke yaha
kena tvamabhibhūto 'si kena sthānānnivāritaḥ | kenā 'yaṃ mārjito deva paṭo lekhapaṭastava 18
brūhi sarvamaśeṣeṇa kuto hetostvamāgataḥ | yaḥ prabhustāta sarveṣāṃ sa te kartā mamā 'pi ca |
api kasmācca mārtaṇḍe duḥkhahṛdayasaṃsthitam 19 sa evamuktaḥ śvasanena satyamādityasūnurvacanaṃ
babhāṣe | vilokya vaktraṃ kuśaketusūnoḥ sagadgadaṃ cadamaho 'tidīnam 120 ||
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde kīrti-
madvijayavarṇanaṃ nāmaikādaśo 'dhyāyaḥ 11
vacana sunakara yamarāja kuśaketu ke putra kā mukha dekhakara gadgada svara se atidīna vacana bole | 120 | iti
śrīskandapurāṇe vaiśākhamāsamāhātmye kīrtimadvijayavarṇanaṃ nāmaikādaśo 'dhyāyaḥ || 11 ||

a. 11

139
 
Annotationen