Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
२००

श्रुतकीर्तिजी बोले - इस लोक और परलोक में फल देनेवाले वैशाख-धर्मों को सुनते हुए मुझे अब भी तृप्ति
नहीं हुई । १ । जिस शास्त्र में छलरहित धर्म है, जिस शास्त्र में विष्णु भगवान् की कथा है, वह शास्त्र कानों
के लिए रसायनरूप है, उस शास्त्र को सुनते हुए तृप्ति नहीं होती । २ । पूर्वजन्म का पुण्य उदय होने से तुम
श्रुतकीर्तिरुवाच । वैशाखधर्मानखिलानिहामुत्र फलप्रदान् । भूयोऽपि शृण्वतश्चासीत्तृप्तिर्ना-
ऽद्यापि मानद १ यत्र चाकतवो धर्मो यत्र विष्णुकथाःशुभाः । तच्छास्त्रं शृण्वतो नव तृप्तिः कणरसा-
यनम् २ पूर्वजन्मकृतं पुण्यं दिष्ट्या पारमुपागतम् । आतिथ्यव्यपदेशन यद्भवान्गृहमागतः ३
वचोऽमृतं मुखाम्भोजनिःसृतं परमाद्भुतम् । पीत्वा तृप्तः पारमेष्ट्यं मोक्षं वा च न कामये ४
तस्मात्तानेव धर्मान्मे भुक्तिमुक्तिप्रदायकान् । विष्णुप्रीतिकरान्दिव्यान्भूयो विस्तरतो वद ५
अतिथि के बहाने मेरे घर आये हो । तुम्हारे मुखकमल से निकले हुए अद्भूत वचन अमृत के समान हैं, उन्हीं
से मुझे तृप्ति होगी ब्रह्मलोक और मोक्ष मैं नहीं चाहता । ३-४ । इसलिये विष्णु भगवान् को प्रसन्न करने-
वाले, सुखभोग और मोक्ष देनेवाले उन दिव्य धर्मों को विस्तार के साथ फिर कहो । ५ । राजा की ये बातें सुनकर

अ. १७

२००

vai. mā.
200

śrutakīrtijī bole - isa loka aura paraloka meṃ phala denevāle vaiśākha-dharmoṃ ko sunate hue mujhe aba bhī tṛpti
nahīṃ huī | 1 | jisa śāstra meṃ chalarahita dharma hai, jisa śāstra meṃ viṣṇu bhagavān kī kathā hai, vaha śāstra kānoṃ
ke lie rasāyanarūpa hai, usa śāstra ko sunate hue tṛpti nahīṃ hotī | 2 | pūrvajanma kā puṇya udaya hone se tuma
śrutakīrtiruvāca | vaiśākhadharmānakhilānihāmutra phalapradān | bhūyo 'pi śṛṇvataścāsīttṛptirnā-
'dyāpi mānada 1 yatra cākatavo dharmo yatra viṣṇukathāḥśubhāḥ | tacchāstraṃ śṛṇvato nava tṛptiḥ kaṇarasā-
yanam 2 pūrvajanmakṛtaṃ puṇyaṃ diṣṭyā pāramupāgatam | ātithyavyapadeśana yadbhavāngṛhamāgataḥ 3
vaco 'mṛtaṃ mukhāmbhojaniḥsṛtaṃ paramādbhutam | pītvā tṛptaḥ pārameṣṭyaṃ mokṣaṃ vā ca na kāmaye 4
tasmāttāneva dharmānme bhuktimuktipradāyakān | viṣṇuprītikarāndivyānbhūyo vistarato vada 5
atithi ke bahāne mere ghara āye ho | tumhāre mukhakamala se nikale hue adbhūta vacana amṛta ke samāna haiṃ, unhīṃ
se mujhe tṛpti hogī brahmaloka aura mokṣa maiṃ nahīṃ cāhatā | 3-4 | isaliye viṣṇu bhagavān ko prasanna karane-
vāle, sukhabhoga aura mokṣa denevāle una divya dharmoṃ ko vistāra ke sātha phira kaho | 5 | rājā kī ye bāteṃ sunakara

a. 17

200
 
Annotationen