Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
१५

अन्नदाता में ही सब तीर्थ हैं, अन्नदाता में ही सब देवता हैं अन्नदाता में ही सम्पूर्ण धर्म स्थित हैं । ४० । इति
श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये दाननिरूपणं नाम द्वितीयोऽध्यायः । २ ।
नारदजी बोले-जो मनुष्य वैशाख मास में ब्राह्मण को पलँग देता है और वह ब्राह्मण शीतल वायु के
अन्नदे सर्वतीर्थानि अन्नदे सर्वदेवताः । अन्नदे सर्वधर्माश्च तिष्ठन्त्यरिधराजय ४०
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दान-
निरूपणं नाम द्वितीयोऽध्यायः ॥ २ ॥
नारद उवाच । यो मर्त्यो द्विजवर्याय पर्यङ्कं तु ददाति हि । यत्र स्वस्थः सुखं शेते शीतानिल-
निषेवितः १ धर्मसाधनभूते हि देहे नैरुज्यनाप्नुते । तं दत्त्वासकलं तापं निरस्य गतकल्मषः २
अखण्डपदवीं याति योगिनामपि दुर्लभाम् । वैशाखे धर्मतप्तानां श्रान्तानां तु द्विजन्मनाम् ३
सेवन करता हुआ स्वस्थ चित्त सुखपूर्क उस पलँग पर सोता है तो देनेवाले का शरीर, जो सब धर्मों का
साधन है सदा नीरोग रहता है और वह मनुष्य सम्पूर्ण तापों से छूटकर पापरहित होकर योगियों को भी दुर्लभ
मोक्ष पद प्राप्त करता है । हे मनुजेश्वर ! वैशाखमास में धूप से संतप्त और थके हुए ब्राह्मणों को थकान दूर

अ० ३

१५

vai. mā.
15

annadātā meṃ hī saba tīrtha haiṃ, annadātā meṃ hī saba devatā haiṃ annadātā meṃ hī sampūrṇa dharma sthita haiṃ | 40 | iti
śrīskandapurāṇe vaiśākhamāsamāhātmye dānanirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ | 2 |
nāradajī bole-jo manuṣya vaiśākha māsa meṃ brāhmaṇa ko palaṁga detā hai aura vaha brāhmaṇa śītala vāyu ke
annade sarvatīrthāni annade sarvadevatāḥ | annade sarvadharmāśca tiṣṭhantyaridharājaya 40
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde dāna-
nirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ || 2 ||
nārada uvāca | yo martyo dvijavaryāya paryaṅkaṃ tu dadāti hi | yatra svasthaḥ sukhaṃ śete śītānila-
niṣevitaḥ 1 dharmasādhanabhūte hi dehe nairujyanāpnute | taṃ dattvāsakalaṃ tāpaṃ nirasya gatakalmaṣaḥ 2
akhaṇḍapadavīṃ yāti yogināmapi durlabhām | vaiśākhe dharmataptānāṃ śrāntānāṃ tu dvijanmanām 3
sevana karatā huā svastha citta sukhapūrka usa palaṁga para sotā hai to denevāle kā śarīra, jo saba dharmoṃ kā
sādhana hai sadā nīroga rahatā hai aura vaha manuṣya sampūrṇa tāpoṃ se chūṭakara pāparahita hokara yogiyoṃ ko bhī durlabha
mokṣa pada prāpta karatā hai | he manujeśvara ! vaiśākhamāsa meṃ dhūpa se saṃtapta aura thake hue brāhmaṇoṃ ko thakāna dūra

a0 3

15
 
Annotationen