Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
१८७

प्रणाम करके स्तुति करने लगे । ८२-८५ । इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये पाञ्चालदेशाधिपतेर्जयप्राप्ति
दरिद्रनाशवर्णनं नाम पञ्चदशोऽध्यायः । १५ ।
श्रुतदेवजी बोले - राजा को जब भगवान् के दर्शन हुए तो उसके सब मनोरथ नष्ट हो गये । उसने झट उठकर
पुलकाङ्कितसर्वाङ्गो गलद्वाष्पाकुलेक्षणः । तुष्टाव परया भक्त्या प्राञ्जलिः प्रणतो भुवि ८५
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे पाञ्चाल-
देशाधिपतेर्जयप्राप्तिदरिद्रनाशवर्णनं नाम पञ्चदशोऽध्यायः १५
श्रुतदेव उवाच ॥ तद्दर्शनाह्लादपरिप्लुताशयः सद्यः समुत्थाय ननाम मूर्ध्ना । चिरं निरी-
क्ष्याऽऽकुललोचनो ह्यमुं विश्वात्मदेवं जगतामधीशम् १ दधार पादाववनिज्य तज्जलं यत्पा-
दजाऽऽब्रह्म जगत्पुनाति । समर्चयामास महाविभूतिभुर्महार्ह वस्त्राभरणानुलेपनैः २ स्रग्धूपदीपा-
उनके चरणों पर सिर रखकर प्रणाम किया । जगत् के स्वामी, विश्वात्मा, नारायण को आकुल नेत्रों से बहुत
देर तक देखता रहा । १ । फिर उनके चरणों को धोकर चरणामृत लिया, जिनके चरणों का धोवन गंगाजी
सम्पूर्ण जगत् को पवित्र करती हैं । उसके बाद महामूल्य वस्त्र, आभूषण, धूप, दीप, माला और नैवेद्य आदि से

अ. १६

१८७

vai. mā.
187

praṇāma karake stuti karane lage | 82-85 | iti śrīskandapurāṇe vaiśākhamāsamāhātmye pāñcāladeśādhipaterjayaprāpti
daridranāśavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ | 15 |
śrutadevajī bole - rājā ko jaba bhagavān ke darśana hue to usake saba manoratha naṣṭa ho gaye | usane jhaṭa uṭhakara
pulakāṅkitasarvāṅgo galadvāṣpākulekṣaṇaḥ | tuṣṭāva parayā bhaktyā prāñjaliḥ praṇato bhuvi 85
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde pāñcāla-
deśādhipaterjayaprāptidaridranāśavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ 15
śrutadeva uvāca || taddarśanāhlādapariplutāśayaḥ sadyaḥ samutthāya nanāma mūrdhnā | ciraṃ nirī-
kṣyā ' 'kulalocano hyamuṃ viśvātmadevaṃ jagatāmadhīśam 1 dadhāra pādāvavanijya tajjalaṃ yatpā-
dajā ' 'brahma jagatpunāti | samarcayāmāsa mahāvibhūtibhurmahārha vastrābharaṇānulepanaiḥ 2 sragdhūpadīpā-
unake caraṇoṃ para sira rakhakara praṇāma kiyā | jagat ke svāmī, viśvātmā, nārāyaṇa ko ākula netroṃ se bahuta
dera taka dekhatā rahā | 1 | phira unake caraṇoṃ ko dhokara caraṇāmṛta liyā, jinake caraṇoṃ kā dhovana gaṃgājī
sampūrṇa jagat ko pavitra karatī haiṃ | usake bāda mahāmūlya vastra, ābhūṣaṇa, dhūpa, dīpa, mālā aura naivedya ādi se

a. 16

187
 
Annotationen