Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
४३

अभीष्ट मनोरथ सफल करते हैं और न करनेवालों के धन आदि हर लेते हैं । ३५-३८ । धर्म के रक्षक,
देवदेव, शार्ङ्गधर विष्णु भगवान् उस समय मनुष्यों की परीक्षा करते हैं इसलिए मासोत्तम वैशाख मास में
उनकी पूजा अवश्य करनी चाहिए । ३९ । इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये वैशाखश्रैष्ठत्वनिरूपणं नाम
पंचमोऽध्यायः ।। ५ ।।
सपर्या कुर्वतां पुंसां ददातीष्टन्मनोरथान् । अकुर्वतां तथा पुंसां धनादीनि हरत्यलम् ३८
धर्मगोप्तुर्महाविष्णोर्देवदेवस्य शार्ङ्गणः । परीक्षाकाल एवायं तस्मान्मासोत्तमो ह्ययम् ३९
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वैशाख श्रेष्ठत्व-
निरूपणं नाम पञ्चमोऽध्यायः ॥ ५ ॥
नारद उवाच ॥ वैशाखेऽध्वगतप्तानां तृषार्तानां महीपते । जलदानमकुर्वाणस्तिर्यग्योनिमवा-
प्नुयात् १ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । विप्रस्य गृहगोधायाः संवादं परमाद्भुतम् २
नारदजी बोले-हे राजन् ! वैशाख मास में मार्ग से थके हुए और प्यासे मनुष्यों को जो लोग पानी नहीं ।
पिलाते उनको तिर्यग्योनि में जन्म लेना पड़ता है । १ । इस विषय में एक ब्राह्मण और छिपकली का प्राचीन

अ० ६

४३

vai. mā.
43

abhīṣṭa manoratha saphala karate haiṃ aura na karanevāloṃ ke dhana ādi hara lete haiṃ | 35-38 | dharma ke rakṣaka,
devadeva, śārṅgadhara viṣṇu bhagavān usa samaya manuṣyoṃ kī parīkṣā karate haiṃ isalie māsottama vaiśākha māsa meṃ
unakī pūjā avaśya karanī cāhie | 39 | iti śrīskandapurāṇe vaiśākhamāsamāhātmye vaiśākhaśraiṣṭhatvanirūpaṇaṃ nāma
paṃcamo 'dhyāyaḥ || 5 ||
saparyā kurvatāṃ puṃsāṃ dadātīṣṭanmanorathān | akurvatāṃ tathā puṃsāṃ dhanādīni haratyalam 38
dharmagopturmahāviṣṇordevadevasya śārṅgaṇaḥ | parīkṣākāla evāyaṃ tasmānmāsottamo hyayam 39
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde vaiśākha śreṣṭhatva-
nirūpaṇaṃ nāma pañcamo 'dhyāyaḥ || 5 ||
nārada uvāca || vaiśākhe 'dhvagataptānāṃ tṛṣārtānāṃ mahīpate | jaladānamakurvāṇastiryagyonimavā-
pnuyāt 1 atraivodāharantīmamitihāsaṃ purātanam | viprasya gṛhagodhāyāḥ saṃvādaṃ paramādbhutam 2
nāradajī bole-he rājan ! vaiśākha māsa meṃ mārga se thake hue aura pyāse manuṣyoṃ ko jo loga pānī nahīṃ |
pilāte unako tiryagyoni meṃ janma lenā paṛatā hai | 1 | isa viṣaya meṃ eka brāhmaṇa aura chipakalī kā prācīna

a0 6

43
 
Annotationen