Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
१७१

विष्णु कथारूपिणी पवित्र नदी बहती है, मुक्ति उस देश में रहनेवालों के हाथ में है, इसमें सन्देह नहीं । ४६-५०
इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये पिशाचमुक्तिप्राप्तिर्नाम चतुर्दशोऽध्यायः । १४ ।
श्रुतदेवजी बोले - हे भूपाल ! मधुसूदन भगवान् के प्रिय पापनाशन वैशाखमास का माहात्म्य और सुनो । १ ।
मलाऽपहा ४८ तत्रसवाणि तीर्थानि क्षेत्राणि विविधानि च । यत्र प्रवहते पुण्या शुभा विष्णुकथाऽ
पगा ४९ तद्देशवासिनां मुक्तिः करसंस्था न संशयः ५०
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे कथा-
प्रशंसायां पिशाचमुक्तिप्राप्तिर्नाम चतुर्दशोऽध्यायः १४
श्रुतदेव उवाच ॥ भूयः श्रृणुष्व भूपाल माहात्म्यं पापनाशनम् । वैशाखस्य च मासस्य वल्लभस्य
मधुद्विषः १ पुरा पाञ्चालदेशे तु राजा पुरुयशोऽभवत् । तनयो भूरियशसः पुण्यशीलस्य धीमतः २
पितयुर्परते भूप राज्यस्थो धर्मलालसः । शौर्यौदार्यगुणोपेतो धनुर्विद्याविशारदः ३
प्राचीन समय में पांचाल देश में पुरुयश नाम का राजा था, वह बुद्धिमान् और पुण्मात्मा भूरियश का पुत्र था । २ ।
भूरियश की मृत्यु होने पर वह राज्य करने लगा । वह धमाभिलाषी शूर, उदार, और धनुर्विद्या में प्रवीण था । ३ ।

अ. १५

१७१

vai. mā.
171

viṣṇu kathārūpiṇī pavitra nadī bahatī hai, mukti usa deśa meṃ rahanevāloṃ ke hātha meṃ hai, isameṃ sandeha nahīṃ | 46-50
iti śrīskandapurāṇe vaiśākhamāsamāhātmye piśācamuktiprāptirnāma caturdaśo 'dhyāyaḥ | 14 |
śrutadevajī bole - he bhūpāla ! madhusūdana bhagavān ke priya pāpanāśana vaiśākhamāsa kā māhātmya aura suno | 1 |
malā 'pahā 48 tatrasavāṇi tīrthāni kṣetrāṇi vividhāni ca | yatra pravahate puṇyā śubhā viṣṇukathā '
pagā 49 taddeśavāsināṃ muktiḥ karasaṃsthā na saṃśayaḥ 50
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde kathā-
praśaṃsāyāṃ piśācamuktiprāptirnāma caturdaśo 'dhyāyaḥ 14
śrutadeva uvāca || bhūyaḥ śrṛṇuṣva bhūpāla māhātmyaṃ pāpanāśanam | vaiśākhasya ca māsasya vallabhasya
madhudviṣaḥ 1 purā pāñcāladeśe tu rājā puruyaśo 'bhavat | tanayo bhūriyaśasaḥ puṇyaśīlasya dhīmataḥ 2
pitayurparate bhūpa rājyastho dharmalālasaḥ | śauryaudāryaguṇopeto dhanurvidyāviśāradaḥ 3
prācīna samaya meṃ pāṃcāla deśa meṃ puruyaśa nāma kā rājā thā, vaha buddhimān aura puṇmātmā bhūriyaśa kā putra thā | 2 |
bhūriyaśa kī mṛtyu hone para vaha rājya karane lagā | vaha dhamābhilāṣī śūra, udāra, aura dhanurvidyā meṃ pravīṇa thā | 3 |

a. 15

171
 
Annotationen