Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
१४७

सन्देह नहीं । राजा कीर्तिमान् ने हमारे लिखे हुए को जिस तरह मिटाया है, हे देव ! ऐसा किसी क्षत्रिय ने
आज तक नहां किया । हे जगन्नाथ ! पुराणों में भी ऐसा नहीं सुना गया कि यमराज ने कभी श्वेत वस्त्र पहना
हो । ३१-३७ । हे लोकपालों के स्वामी ! इस विष्णुभक्त राजा के सिवा और किसी को मैं नहीं जानता
एकैव वीरसूलोंके वीरः स नात्र संशयः । यथा वै कीर्तिमाञ्जातो मल्लिपेर्मार्जनाय वै ३६
नेदं व्यवसितं देव केनचित्क्षत्रियेण हि । पुराणेषु जगन्नाथ न श्रुतं पटमार्जनम् ३७
सोऽहं न जानामि जगत्पतीश ऋते क्षितीशं हरितत्परं तम् । प्रचोदयन्तं पटहं सुघोषाद्वि-
लोपयानं मम वेश्ममार्गम् ३८ इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये
यमदुःखनिवारणं नाम द्वादशोऽध्यायः ॥ १२ ॥
ब्रह्मोवाच । किमाश्चर्यं त्वया दृष्टं किमर्थं खिद्यते भवान् । सद्गुणोषु कृतस्तापः स तापो
जिसने डंका बजवाकर यमलोक का मार्ग रोक दिया हो । ३८ । इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये यम
दुःखनिवारणंनाम द्वादशोऽध्यायः । १२ ।
ब्रह्मा ने कहा-तुमने क्या आश्चर्य देखा, तुम खेद क्यों करते हो । उत्तम गुणों में जो सन्ताप किया जाता

अ. १३

१४७

vai. mā.
147

sandeha nahīṃ | rājā kīrtimān ne hamāre likhe hue ko jisa taraha miṭāyā hai, he deva ! aisā kisī kṣatriya ne
āja taka nahāṃ kiyā | he jagannātha ! purāṇoṃ meṃ bhī aisā nahīṃ sunā gayā ki yamarāja ne kabhī śveta vastra pahanā
ho | 31-37 | he lokapāloṃ ke svāmī ! isa viṣṇubhakta rājā ke sivā aura kisī ko maiṃ nahīṃ jānatā
ekaiva vīrasūloṃke vīraḥ sa nātra saṃśayaḥ | yathā vai kīrtimāñjāto mallipermārjanāya vai 36
nedaṃ vyavasitaṃ deva kenacitkṣatriyeṇa hi | purāṇeṣu jagannātha na śrutaṃ paṭamārjanam 37
so 'haṃ na jānāmi jagatpatīśa ṛte kṣitīśaṃ haritatparaṃ tam | pracodayantaṃ paṭahaṃ sughoṣādvi-
lopayānaṃ mama veśmamārgam 38 iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye
yamaduḥkhanivāraṇaṃ nāma dvādaśo 'dhyāyaḥ || 12 ||
brahmovāca | kimāścaryaṃ tvayā dṛṣṭaṃ kimarthaṃ khidyate bhavān | sadguṇoṣu kṛtastāpaḥ sa tāpo
jisane ḍaṃkā bajavākara yamaloka kā mārga roka diyā ho | 38 | iti śrīskandapurāṇe vaiśākhamāsamāhātmye yama
duḥkhanivāraṇaṃnāma dvādaśo 'dhyāyaḥ | 12 |
brahmā ne kahā-tumane kyā āścarya dekhā, tuma kheda kyoṃ karate ho | uttama guṇoṃ meṃ jo santāpa kiyā jātā

a. 13

147
 
Annotationen