Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
३२५

नाम उर्वशी अप्सरा है । १००-१०२ । वैशाख की द्वादशी के प्रभाव से वह अप्सरा देवताओं की बड़ी प्यारी
है । १०३ । जो योगियों को ही मिल सकती है, जिसकी कान्ति अग्नि के समान है, जो परमार्थ रूप है, जिसे
देखकर महात्मा लोग भी मोहित हो जाते हैं वह रूप कुतिया को मिला । १०४ । उसके बाद पद्मबन्धु ने विष्णु
भगवान् को प्रिय उस पुण्यवर्धिनी तिथि को लोवेटी नाम से प्रसिद्ध किया । १०५ । कोटि सूर्य और चन्द्रा
यद्योगिगम्यं हुतभुक्प्रकाशं वरं वरेण्यं परमार्थरूपम् । यत्प्राप्य सन्तोऽपि हि यान्ति मोहं तत्प्राप रूपं
च शुनी हि देवी १०४ पश्चात्स पद्मबन्धुर्हि तां तिथिं पुण्यवर्धिनीम् । लोवेटीं ख्यापयामास मधु-
द्विट्प्राणवल्लभाम् १०५ कोटीन्दुसूर्यग्रहणाधिका सा समस्तरूपाधिक पुण्यरूपा । यज्ञैः समस्तैरति-
रिच्येमाना द्विजेनख्याता भुवनत्रयेच १०६ ॥ इति श्रीस्कन्दपुराणेवैशाखमासमाहात्म्ये शुनी-
मोक्षप्राप्तिर्नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
ग्रहण में स्नान करने से भी अधिक पुण्य देनेवाली, समस्त रूपों से भी अधिक पुण्यरूपिणी, सब यज्ञों से अधिक
पुण्यवर्धिनी इस द्वादशी को पद्मबन्धु ने तीनों लोकों में प्रसिद्ध किया । १०६ । इति श्रीस्कन्दपुराणे वैशाखमास-
माहात्म्ये शुनीमोक्षप्राप्तिर्नाम चतुर्विंशोऽध्यायः । २४ ।

अ. २४

३२५

vai. mā.
325

nāma urvaśī apsarā hai | 100-102 | vaiśākha kī dvādaśī ke prabhāva se vaha apsarā devatāoṃ kī baड़ī pyārī
hai | 103 | jo yogiyoṃ ko hī mila sakatī hai, jisakī kānti agni ke samāna hai, jo paramārtha rūpa hai, jise
dekhakara mahātmā loga bhī mohita ho jāte haiṃ vaha rūpa kutiyā ko milā | 104 | usake bāda padmabandhu ne viṣṇu
bhagavān ko priya usa puṇyavardhinī tithi ko loveṭī nāma se prasiddha kiyā | 105 | koṭi sūrya aura candrā
yadyogigamyaṃ hutabhukprakāśaṃ varaṃ vareṇyaṃ paramārtharūpam | yatprāpya santo 'pi hi yānti mohaṃ tatprāpa rūpaṃ
ca śunī hi devī 104 paścātsa padmabandhurhi tāṃ tithiṃ puṇyavardhinīm | loveṭīṃ khyāpayāmāsa madhu-
dviṭprāṇavallabhām 105 koṭīndusūryagrahaṇādhikā sā samastarūpādhika puṇyarūpā | yajñaiḥ samastairati-
ricyemānā dvijenakhyātā bhuvanatrayeca 106 || iti śrīskandapurāṇevaiśākhamāsamāhātmye śunī-
mokṣaprāptirnāma caturviṃśo 'dhyāyaḥ || 24 ||
grahaṇa meṃ snāna karane se bhī adhika puṇya denevālī, samasta rūpoṃ se bhī adhika puṇyarūpiṇī, saba yajñoṃ se adhika
puṇyavardhinī isa dvādaśī ko padmabandhu ne tīnoṃ lokoṃ meṃ prasiddha kiyā | 106 | iti śrīskandapurāṇe vaiśākhamāsa-
māhātmye śunīmokṣaprāptirnāma caturviṃśo 'dhyāyaḥ | 24 |

a. 24

325
 
Annotationen