Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
२१२

हाथी हुए । ६०-६२ । परस्पर मारने की इच्छा से हम दोनों का यहाँ समागम हुआ और तुम्हारा दिव्य संवाद
कानों में पड़ा । ६३ । उससे शीघ्र उसी क्षण हम दोनों की मुक्ति हो गई । यह सब कहकर, शंख मुनि को
प्रणाम करके, उनसे आज्ञा लेकर दोनों भाई अपने पिता के पास चले गये । तब दयानिधि मुनि ने व्याध से
प्राप्य दैवात्संगतिं च परस्परवधैषिणौ । संवादं युवयोर्दिव्यं शुभं तं शुश्रवावहे ६३
तेन सद्यो विमुक्तिश्च क्षणादेवाऽऽवयोरभूत् । इति सर्वं समाख्याय प्रणम्यच मुनीश्वरम् ६४
समामन्त्र्याभ्यनुज्ञातौ जगमतुः पितुरन्तिकम् । तदेवं संप्रदृश्याह मुनिर्व्याधं दयानिधिः ६५
पश्य वैशाखमाहात्म्यश्रवणस्य फलं महत् । मुहूर्तश्रवणादेव तयोर्मुक्तिः करे स्थिता ६६
इति ब्रुवाणं मुनिपुङ्गवं तं दयानिधिं निस्स्पृहमग्र्यबुद्धिम् । विशद्धसत्त्वं सुकृतैकपात्रंस न्यस्त-
शस्त्रः पुनराह व्याधः ६७ इति श्रीवैशाखमासमाहात्म्ये सप्तदशोऽध्यायः ॥ १७ ॥
कहा कि वैशाख-माहात्म्य सुनने का यह महान् फल देखो । एक क्षण भर सुनने से ही इन दोनों की मुक्ति हाथ में
रक्खी हुई के समान हो गई । ६४-६६ । शंख मुनि दया के निधान, निर्लोभ, बड़े बुद्धिमान्, विशुद्धचित्त और
पुण्य के पात्र थे । उनके यह कहने पर व्याध अपने शस्त्र रखकर फिर बोला । ६७ । इति सप्तदशोऽध्यायः ॥ १७ ॥

अ. १७

२१२

vai. mā.
212

hāthī hue | 60-62 | paraspara mārane kī icchā se hama donoṃ kā yahāṁ samāgama huā aura tumhārā divya saṃvāda
kānoṃ meṃ paṛā | 63 | usase śīghra usī kṣaṇa hama donoṃ kī mukti ho gaī | yaha saba kahakara, śaṃkha muni ko
praṇāma karake, unase ājñā lekara donoṃ bhāī apane pitā ke pāsa cale gaye | taba dayānidhi muni ne vyādha se
prāpya daivātsaṃgatiṃ ca parasparavadhaiṣiṇau | saṃvādaṃ yuvayordivyaṃ śubhaṃ taṃ śuśravāvahe 63
tena sadyo vimuktiśca kṣaṇādevā ' 'vayorabhūt | iti sarvaṃ samākhyāya praṇamyaca munīśvaram 64
samāmantryābhyanujñātau jagamatuḥ piturantikam | tadevaṃ saṃpradṛśyāha munirvyādhaṃ dayānidhiḥ 65
paśya vaiśākhamāhātmyaśravaṇasya phalaṃ mahat | muhūrtaśravaṇādeva tayormuktiḥ kare sthitā 66
iti bruvāṇaṃ munipuṅgavaṃ taṃ dayānidhiṃ nisspṛhamagryabuddhim | viśaddhasattvaṃ sukṛtaikapātraṃsa nyasta-
śastraḥ punarāha vyādhaḥ 67 iti śrīvaiśākhamāsamāhātmye saptadaśo 'dhyāyaḥ || 17 ||
kahā ki vaiśākha-māhātmya sunane kā yaha mahān phala dekho | eka kṣaṇa bhara sunane se hī ina donoṃ kī mukti hātha meṃ
rakkhī huī ke samāna ho gaī | 64-66 | śaṃkha muni dayā ke nidhāna, nirlobha, baड़e buddhimān, viśuddhacitta aura
puṇya ke pātra the | unake yaha kahane para vyādha apane śastra rakhakara phira bolā | 67 | iti saptadaśo 'dhyāyaḥ || 17 ||

a. 17

212
 
Annotationen