Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
११७

को मैं नहीं देखता हूँ । ये धर्म सुख से किये जा सकते हैं, बहुत पुण्य के हेतु हैं, पापरूप ईधन का नाश करने
के लिए अग्नि के समान हैं, मुलभ हैं, धर्म से लेकर मोक्ष तक सब पुरुषार्थ देनेवाले हैं । ८४ । इति श्रीस्कान्दे
वैशाखमासमाहात्म्ये हेमकान्तस्य ब्रह्महत्यादिपापशमनवर्णनं नाम दशमोऽध्यायः । १० ।
बहुपुण्यहेतून् । पापेन्धनाद्यग्निनिभान्सुलभ्यान्धर्मादिमोक्षान्तपुमर्थहेतून् ८४
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे छत्रदान-
प्रशंसने हेमकान्तस्य ब्रह्महत्यादिपापशमनवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
मैथिल उवाच । वैशाखधर्माः सुलभाः पुण्यराशिविधायकाः । विष्णुप्रीतिकराः सद्यः पुम-
र्थानां तु हेतवः १ न प्रख्याताः कथं लोके शाश्वताः श्रुतिचोदिताः । प्रख्याता राजसा धर्मा-
स्तामसा अपि भूरिशः २ दुर्घटा बहुयत्नाश्च बहुद्रव्यव्ययावहाः । केचिन्माघंप्रशंसन्ति चातुर्मास्यान्
मैथिल ने पूछा-यद्यपि वैशाख के धर्म सुलभ, बहुत पुण्यदायक, शीघ्र विष्णु भगवान् को प्रसन्न करनेवाले
पुरुषों की अर्थसिद्धि के कारण श्रुतियों द्वारा प्रतिपादित और सनातनधर्म हैं, किन्तु संसार में प्रसिद्ध क्यों नहीं
हैं ? बहुत से राजस और तामस धर्म, जो बहुत दुर्घट, बहुयत्नसाध्य और बहुत धन व्यय करानेवाले हैं, वे बहुत

अ. ११

११७

vai. mā.
117

ko maiṃ nahīṃ dekhatā hūṁ | ye dharma sukha se kiye jā sakate haiṃ, bahuta puṇya ke hetu haiṃ, pāparūpa īdhana kā nāśa karane
ke lie agni ke samāna haiṃ, mulabha haiṃ, dharma se lekara mokṣa taka saba puruṣārtha denevāle haiṃ | 84 | iti śrīskānde
vaiśākhamāsamāhātmye hemakāntasya brahmahatyādipāpaśamanavarṇanaṃ nāma daśamo 'dhyāyaḥ | 10 |
bahupuṇyahetūn | pāpendhanādyagninibhānsulabhyāndharmādimokṣāntapumarthahetūn 84
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde chatradāna-
praśaṃsane hemakāntasya brahmahatyādipāpaśamanavarṇanaṃ nāma daśamo 'dhyāyaḥ || 10 ||
maithila uvāca | vaiśākhadharmāḥ sulabhāḥ puṇyarāśividhāyakāḥ | viṣṇuprītikarāḥ sadyaḥ puma-
rthānāṃ tu hetavaḥ 1 na prakhyātāḥ kathaṃ loke śāśvatāḥ śruticoditāḥ | prakhyātā rājasā dharmā-
stāmasā api bhūriśaḥ 2 durghaṭā bahuyatnāśca bahudravyavyayāvahāḥ | kecinmāghaṃpraśaṃsanti cāturmāsyān
maithila ne pūchā-yadyapi vaiśākha ke dharma sulabha, bahuta puṇyadāyaka, śīghra viṣṇu bhagavān ko prasanna karanevāle
puruṣoṃ kī arthasiddhi ke kāraṇa śrutiyoṃ dvārā pratipādita aura sanātanadharma haiṃ, kintu saṃsāra meṃ prasiddha kyoṃ nahīṃ
haiṃ ? bahuta se rājasa aura tāmasa dharma, jo bahuta durghaṭa, bahuyatnasādhya aura bahuta dhana vyaya karānevāle haiṃ, ve bahuta

a. 11

117
 
Annotationen