Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
२२७

को दूर करनेवाला है, तुमने सिर पर चढ़ाया था । उसी पुण्य के प्रभाव से वन में हमोरा समागम हुआ, जिससे
सम्पत्ति और सन्तति मिलती है । ७८ । महात्मा शंख ने दिव्य दृष्टि से देखकर, व्याध के पूर्वजन्म में किये
हुए कर्म, पुण्य और पाप, सब बताया । ७९ । हे महामते, जो तुम सुनना चाहते हो वह मैं गोपनीय होने
जलं मुनेः सर्वपापापहारि । तेनेयं ते सङ्गतिर्मे वनेऽस्मिन्यया भूयः संपदः सन्ततिश्च ७८
इत्येतत्सर्वमाख्यातं पूर्वजन्मनि यत्कृतम् । कर्म पुण्यं पापकं च दृष्टं दिव्येन चक्षुषा ७९
गोप्यं वा ते प्रवक्यामि यद्भवाञ्छोतुमिच्छति । जाता ते चित्तशुद्धिर्वै स्वस्ति भूयान्महामते ८०
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे व्याधो-
पाख्याने व्याधस्य पूर्वजन्मकथनं नामाष्टादशोऽध्यायः ॥ १८ ॥
व्याध उवाच । विष्णुमुद्दिश्य कर्तव्या धर्मा भागवताः शुभाः । तत्राऽपि माधवीयाश्च इत्युक्तं
पर भी तुमसे कहूँगा । उससे तुम्हारा चित्त शुद्ध होगा और कल्याण भी होगा । ८० इति श्रीस्कन्दपुराणे
वैशाखमासमाहात्म्ये व्याधस्य पूर्वजन्मकथनं नाम अष्टादशोऽध्यायः । १८ ।
व्याध ने पूछा-आप पहले कह चुके हैं कि विष्णु भगवान् के नाम से वैष्णव-धर्म करना चाहिए, उनमें

अ. १९

२२७

vai. mā.
227

ko dūra karanevālā hai, tumane sira para caढ़āyā thā | usī puṇya ke prabhāva se vana meṃ hamorā samāgama huā, jisase
sampatti aura santati milatī hai | 78 | mahātmā śaṃkha ne divya dṛṣṭi se dekhakara, vyādha ke pūrvajanma meṃ kiye
hue karma, puṇya aura pāpa, saba batāyā | 79 | he mahāmate, jo tuma sunanā cāhate ho vaha maiṃ gopanīya hone
jalaṃ muneḥ sarvapāpāpahāri | teneyaṃ te saṅgatirme vane 'sminyayā bhūyaḥ saṃpadaḥ santatiśca 78
ityetatsarvamākhyātaṃ pūrvajanmani yatkṛtam | karma puṇyaṃ pāpakaṃ ca dṛṣṭaṃ divyena cakṣuṣā 79
gopyaṃ vā te pravakyāmi yadbhavāñchotumicchati | jātā te cittaśuddhirvai svasti bhūyānmahāmate 80
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde vyādho-
pākhyāne vyādhasya pūrvajanmakathanaṃ nāmāṣṭādaśo 'dhyāyaḥ || 18 ||
vyādha uvāca | viṣṇumuddiśya kartavyā dharmā bhāgavatāḥ śubhāḥ | tatrā 'pi mādhavīyāśca ityuktaṃ
para bhī tumase kahūṁgā | usase tumhārā citta śuddha hogā aura kalyāṇa bhī hogā | 80 iti śrīskandapurāṇe
vaiśākhamāsamāhātmye vyādhasya pūrvajanmakathanaṃ nāma aṣṭādaśo 'dhyāyaḥ | 18 |
vyādha ne pūchā-āpa pahale kaha cuke haiṃ ki viṣṇu bhagavān ke nāma se vaiṣṇava-dharma karanā cāhie, unameṃ

a. 19

227
 
Annotationen